________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णरत्तम् ।
BL जहा, अहि फुल्ल केसु' असोत्र चंपत्र मंजुला'
सहार' केसर गंध लुवउ' भम्मरा। बहु' दक्ख दक्षिण बाउ माणह भंजणा महुमास आबि लोअ लोण रंजणा ॥
१६३१ ॥ मणोहंस।
१६३ । उदाहरति । सखि फुलानि किंशकागोकचम्पकानि मञ्जुला[नि] महकार केशरगन्धलुब्धा भ्रमराः । वहति दक्ष]दक्षिणवातो मानभञ्जनः मधुमास श्रागतो लोकलोचनरञ्जनः ॥ मञ्जलानि सुन्दराणि], बचुला इति पाठे श्वेतरक्रभेदात् वचुलाशोकयोरुपादानं । (O).
१६३ । मनोहंसमुदाहरति, जहौति । जहि-यत्र मंजुला - [मचुला] नि केस असोत्र चंपत्र- किंशकाशोकचंपकानि फुल्ल - पुष्पितानि, भमरा-भ्रमराः महकारकेशरगंधलुब्धा जाता इति शेषः । माणह भंजणा -मानस्य भंजनः श्रतएव दक्व - दक्षः मानिनौमानभंजने इति भावः दकिषण बाउ-दक्षिणवातः बहुवहति, सः स्तोत्र लोत्रण रंजणा-लोकलोचनरंजनो मङमा[स] - मधुमासः वसंतसंबंधी मास इत्यर्थः श्रावित्र-पागतः ॥ मनोहंसो निवृत्तः । (E).
१९९। १ सहि (B & C). २ किंसु (E). ३ बंजुला (A, B & C). " सहकार (F). ५ लुबहु (B). ( वह (A, B& C), ७ बाघ (B & C). ८ घाइच (A), पाविचा (F). ९ लोचण (A). १. १५८ (A). ११ मनोरंस (A).
For Private and Personal Use Only