________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
BER
प्राकृतपैङ्गलम् ।
पढम रस सहितं मालिणौ णाम बुत्त चमर ति पसिद्ध बौथ ठाणे णिबद्ध। सर गुरुजुअ गंधं अंत कणा सुबद्धं भणइ सरस छंदर चित्त मझझे णिहित्तं ॥ १६४१५ ॥
१६३ । यथा । यत्र फुल्लाः किंशकागोकचंपकवंजुलाः सहकारकेसरगंधस्लुब्धा धमराः। वहति दक्षो दक्षिणवायुर्मानस्य भंजनोमधुमास श्रागतो लोकलोचनरंजनः ॥ (G).
१६४। प्रथमं रससहितं मालिनौनाम वृत्तं चामरत्रयं प्रसिद्ध द्वितीयस्थाने निबद्धं। भरो गुरुयुगं गन्धः अन्ते कलैन विशुद्धं भणति मरमकाव्यं चित्तमध्ये निबद्धं ॥ रसो [?] लघुस्तत्षटकयुक्तमित्यर्थः, की द्विगुरुः । दयं नान्दोमुखौति भरतः । (C).
१६४ । अथ पंचदशाक्षरचरणस्य वृत्तस्य द्विसप्तत्युत्तरषट्शताधिकचतुःसहस्रतमं [४६०२] भेदं मालिनौनाम वृत्तं लक्षयति, पढमेति । यत् पढम - प्रथमं रस सहितं- रससहितं रमाभ्यां महितमित्यर्थः, “भाब रस तांडव पारौ श्रह कुल भामिणि। तिलह अणम करो दूध णामं पिंगलो भणद् ॥” इति पूर्व [Vide श्लोक २०, p. 28. - Ed.] रमपदस्य त्रिलघुनाममूपात्तत्वाद्रस
१९५। १ सहितं (F). वित्तं (B & C), हन (E). ३ चर (B), चरम (E). ४ and e transposed in (E & F). ५ ट (B). द चिन (A).
गंधा (B & C). ८ जना (B). सुसिद्ध (A), णिवद्धं (E), सिवई (F). १. भणमि (B & C). ११ कब्बो (E & F). ११ संठे (A), dropt in (B), मढे (C), मउझे (F). १३ णिवद्धं (A & C), dropt in (B). १४ १५० (A).
For Private and Personal Use Only