________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
মাজুন
।
स्वर्गमनमः खङ्गन नंति कोऽपि नहि भनः । विंशतिशास्तीक्ष्णाः कृताः कर्णन गुणार्पिताः, पार्थेन तथा योजयित्वा दश चापेन सह कर्तिताः ॥ (G). __१६२ । यत्रादौ हस्ती नरेन्द्रौ द्वावपि दत्तो गुरुरेकः काहलो दौ तदनने कृतौ । गुरुं स्थापयित्वा गन्धहारावन्ते स्थापितौ मनोहंसच्छन्दः प्रसिद्धं पिङ्गलेन कथितं ॥ हस्तोऽन्तगुरुश्चतुष्कलः, नरेन्द्रो मध्यगुरुचतष्कलः, काहलो गन्धश्च लघुः, हारो गुरुः । तन्मनोहंमच्छन्दः । (C).
१६२ । अथ पंचदशाक्षरचरणस्य [अष्टाविंशत्युत्तरषट्शताधिककादशसहस्रतमं [११६२८] भेदं मनोहंमनामकं वृत्तं लक्षयति, जहौति । जहि श्रादू इत्थ - यत्र श्रादौ हस्तः गुर्वतः सगण इत्यर्थः परिंद बिलबि- नरेन्द्रद्वयमपि मध्यगुरुजगणद्वयमपौत्यर्थः दिनिए -दौयते अंतहि - अंते जगणदयांते इति यावत् एक गुरु-एकोगुरुः काहल बेवि - काइलदयमपि, काहलो लघुस्तव्यमपौत्यर्थः, किनिए - क्रियते । अंतहि-ते लघुद्धयां ते इत्यर्थः गुरु गादगुरुमुच्चार्य गंध अ हार-गंधः लघुश्च पुनः हारो गुरुः थप्पिास्थापितः, तत् पिंगल जंपित्रा - पिंगलजल्पितं पसिद्ध-प्रसिद्ध मणहंस छंद - मनोहंमच्छिन्दः] || (E).
१६२ । जहौति । यत्रादौ इस्तो नरेंद्रदयमपि दौयते गुरुरेकः काहलो द्वौ अंते क्रियेते। गुरुमुच्चार्य गंधश्च हारोऽते स्थाप्यते मनोहंमच्छंदः प्रसिद्धं पिंगस्वजल्पितं ॥ हस्तः मगणो, नरेंद्रो जगणस्तद्वयं, काहलो लघुः, गंधश्च लघुः । (G).
For Private and Personal Use Only