________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८३
वर्णहत्तम् । जहा, मत्ता जोहा बठे कोहा अप्पा अप्पो गब्बौना
रोसारत्ता सब्बा गत्ता सल्ला भल्ला उठी। हत्यौं जूहा सज्जा हा पाए भूमी कपंता लेही देही छड्डो श्रोड्डो" सब्बा सूरा जंपंता॥
१५७१२ ॥ सारंगिका।
१५६ । कलेति। कर्णा दौयंते सप्तांते एको हारो रमणणैयः पंचदशापि हाराः मारंगिकाछंदो जायते। चिंशन्मात्राः पादे प्राप्ताः भोगिराजो जल्पति, छंदः क्रियते, कौतिगृहाते, श्रुत्वा मस्तकं कंपते ॥ कर्ण द्विगुरुः । (G). __ १५६ । कला दिला इत्यादि। कर्णाः सप्त दत्ता अन्त एकोहारो ज्ञायते पंचदश हाराः सेर * * * । (H).
१५७ । उदाहरति । मत्ता योधा उत्थिताः क्रोधादात्मना गायमाणा रोषारकाः मवें गत्वा शल्यं भल्लम् उत्थापयन्ति । हस्तियथाः सब्जौभूताः पादेन भूमि कम्पयन्ति ग्रहाण देहि त्यज उत्तिष्ठ मर्च शूरा जल्पन्ति ॥ (0).
१५७ । सारंगिकामुदाहरति । मत्ता - उन्मत्ताः अप्पा अप्पौ गब्बोत्रा - अहमहमिकया गर्विताः बढे कोहा - वर्द्धितक्रोधाः
१५७। १ दिठठे (A), उट्टे (B), उढे (C). २ कोवा (C). १पप्पे (A). ४ गाना (B). ५ सेला (A, B & C). उच्छौचा (B & C). .त्यो (A). नूचा (B & C). & Dropt in (C). १. बडो (B), चड्डो (C). ११ पोहो (B), डो (C). १९१५ (A).
For Private and Personal Use Only