________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८२
प्रावतयैङ्गलम्।
मनसं शमनं ॥ हे देव तव चरणौ यदि शरणं प्राप्नोमि, तदा लोभे मनो भवनं त्यक्का त्वां परिपूजयामि, सुखेन प्रेरयामि दूरे । चिपामौत्यर्थः, शमनं यम, चरणौ कौदृशौ चंद्रकलाभरणौ इत्यनेन नखाश्चन्द्रकलावदर्णिताः । (H). ___ १५६ । कर्मगणाः सप्त अन्ते एको हारः पादे पादे पञ्चदश वर्णाः मारङ्गिकाच्छन्दो गौयते । त्रिंशन्मात्राः पादे युक्ताः भोगिराजो जल्पति पादाः क्रियन्ते कौतिम्रह्यते सर्वेषां मस्तकं कम्प्यते ॥ एतादृशं गौयत इति भोगिराजो जल्पति, चत्वारः पादाः, तेन कौर्तिगुह्यते, सुखातिशयात् सर्वेषां शिरःकम्पोभवति । (C). . .
१५६ । अथ पंचदशाक्षरचरणस्य वृत्तस्य प्रथमं भेदं सारंगिकानामक वृत्तं लक्षयति, कलेति । सत्ता कला - मप्त कर्णः गुरुदयात्मका गणा दूति यावत् दिला – दौयंते दत्ता दत्त्वा वेत्यर्थः, अंते - मप्तकांते एका हारा-एको हारः गुरुरित्यर्थः माणैत्रा - मान्यते, एवंप्रकारेण यत्र पाए - पादे पसाराहा-पंचदश हारा -- गुरवः मत्ता-मात्राश तौसा - त्रिंशत् पत्ता – प्राप्ताः आणौत्रा - ज्ञायते, यत्र सूणौ - श्रुला मंथा - मस्तकं कंपंताकंपते श्लाघते इति भावः, तत् मारंगिक्का धंदा-मारंगिका
छन्दः इति भोई रात्रा - भोगिराजः पिंगल: जपंता - जल्पति, किं च एतत् छदा - छंदः किज्जे - क्रियते कित्तौ - कौतिः लिज्जे- ग्टह्यते ॥ अत्र मात्राकथनं चतुर्थश्चरणश्च पद्यपूरणार्थमिति ध्येयं, पंचदशगुरुरचितचरणा सारंगिकेति निष्कृष्टोऽर्थः । (E).
For Private and Personal Use Only