________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८४
प्रावतपैङ्गलम्।
चामरस्स' बोस' मत्त तौणि मत्त अग्गला अट्ट हार सत्त सार ठाइ ठाइ णिम्मला। आइ अंत हार सार कामिणौ मुणिज्जर अक्खरा दहाइ पंच पिंगले भणिज्जए ॥ १५८ ॥
रोमारत्ता मब्बा गत्ता- रोषारकर्वगाचा: जोहा - योहारः ज्ञाताः, मला - शल्यामि भलाश्च त्रायुधविशेषाः उहौत्राउत्थिताः। हत्यौ जूहा-हस्तियथानि मना-सज्जितानि इषाजातानि, तेषां पाए - पादैः भूमौ - भूमिः कंपंता- कंपिता, लेहौ-रहाण देहौ-देहि छहो- त्यज प्रोडो-प्रतीक्षध्वमिति मब्बा सूरा - मर्व शूराः जंपंता - जल्पंति यत्र संग्रामे इति शेषः यथायथं योजनौयः ॥ मारंगिका निवृत्ता । (E).
१५७ । यथा। मत्ता योधा वृद्धकोपा अहमहमिकया गर्विताः रोषारकसर्वगात्राः शल्यानि भलायोत्थिताः । इस्तियथानि मख्नौभूतानि पादैर्भूमिः कंप्यते, ग्टहाण देहि त्यज प्रतीक्षध्वं मर्व शूराः अल्पंति इति यति शेषः ॥ (G).
१५८ । चामरस्य विंगतिर्मात्राः त्रिमाचाग्राः, अष्टौ हाराः मत शराः स्थाने स्थाने निर्मलाः । श्रादावन्ते हारः शरः कामिनि ज्ञायताम् अक्षराणि दम पंच पिङ्गलेन भण्यते ॥ त्रिमाचाग्रास्त्रिमात्राधिकाः, हारा गुरवः, शरा लघवः, श्रादावन्त इति यथासंख्यमिति । (C).
१५८। १ बामरस (A). १ बौर (A). १ निधि (A). . (B & C). "हार (13 & C). 4 साप (B & C). . उपिए (A), . . (A).
For Private and Personal Use Only