________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७७
प्राकृतपैङ्गलम् । कर पंच पसिङ्घ बिलव'बरं रअणं पभणंति मणोहर छंदबरं रअणं । गुरु पंच दहा लहु एरिसि रइअं भमराबलि छंद पसिद्ध किअं ठबिअं॥१५४ ॥
फुल्लकमलमुखी गबर गमणी - गजवरगमना रमणौ ललना कस्म सू[स]कित्र फल – कस्य सुकृतफलेन विधिना गर्छ -सृष्टा । एतादृशौ कांता कान्तिभाविता कस्य पुण्येन ब्रह्मणेयं निर्मितेत्यर्थः । चक्रपदं निवृत्तं। (E).
१५३ । यथा । अवहट्टभाषायां पूर्वनिपातादिनियमाभावात् यथोचिता योजना कार्या सर्वत्रेति बोध्यं । खंजनयुगलनयनवरोपमा चारुकनकलताभुजयुगसुषमा। फुल्लकमलमुखौ गजवरगमना कस्य सुकृतफलेन विधिना निर्मिता तरुणौ ॥ (G)...
१५३ । उदाहरणमाह, खंजण इत्यादि । खंजनयुगलनयनवरोपमा चारुकनकलताभुजयुगसुषमा । फुलकमलमुखौ गजवरगमना कस्य सुकृतफलेन विधिना निर्मिता रमणौ ॥ खंजनयुगलेन नयनवरयोरुपमा यस्याः मा, चारुकनकलतावगुजयुगस्य परमा शोभा यस्याः मा। चतुर्दशाक्षरप्रस्तारस्य चतुरधिकाशौतिशतत्रयं षोडशसहस्रं भेदास्तेषु भेददयमुक्नं, भेषभेदाः स्वयं ज्ञेयाः। (H).
वर
१५।। १ सिद्ध (F). २ तिलर (A & B), सुलद्ध (C). २ बचणं (A). ४ पभणंत (A). ५ ररिसिए (A). ( सविध (A), लपि (B & C), dropt in (E). • ठर (E). १५• (A).
For Private and Personal Use Only