________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
वसृत्तम् ।
Acharya Shri Kailassagarsuri Gyanmandir
जहा, खंजण जुअल गाण बर उपमा
सुसमा ।
चारु कणा लइ भुजु फुल्ल कमल मुहि बर गमणौ कस्म सुकि फल बिहि* गठु' तरुणौ ॥ १५३ ॥
चक्रपदम् ।
४७७
पतितः संभणितः, पुनरपि द्विजवरयुगलं संस्थापय, द्विजवरश्चतुर्लघुगणस्तयोर्युगलमष्ट लघव इत्यर्थः, ततः करतलगणः सगणः पदतले चरणे ज्ञातः, तलशब्दः स्वरूपवाचकः, फणिपतिभणितं त्वं भ्ट्णु इत्यन्वयः | (H).
१५३। उदाहरति। खञ्जनयुगलं नयनवरस्य उपमा चारु कनक नौता भुजयुगस्य सुषमा । फुलकमलमुखी गजवरगमनी कस्य सुकृतस्य फलं धात्रा घटिता रमणी || (C).
१५३ । चक्रपदमुदाहरति, खंजणेति । अत्रावहट्टभाषायां पूर्वनिपातानियमात् उपमा शब्दस्य पूर्वनिपातं कृत्वा योजनीयं, तथाच
जु[] लोपमनयनवरा खंजनयुगलस्य उपमा ययोः तादृशे अपि नयने ताभ्यां वरा रमणीयेत्यर्थः, चारु कणा लद् भुत्र जुन सू[सु]समा – चारुकनकलताभुजयुगसुषमा चार्बी कनकलतायाइव भुजयुगस्य सुषमा यस्यास्तादृशीत्यर्थः, फुल कमल मुहि
१५३ | १ रूसमा (E), dropt in (F). २ Dropt in (B). तुं (B). ४ किस (E). ५ वि (A). B & C ). ८ १४९ (A). ९ चक्रपाद (C).
६ गढ़ ( F' ).
For Private and Personal Use Only
३ तुम्छ (A),
o रमबो (4,