________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वत्तम् ।
१५४ । अथ पञ्चदशाक्षरा यथा। करपञ्चकं प्रसिद्धं सुलब्धवरं रत्नं प्रभणन्ति मनोहरच्छन्दोवरं रमणं । गुरवः पञ्च दश लघवः एतादृशं लब्धं भ्रम[रावलोच्छन्दः प्रसिद्धीकृतं स्थापितं ॥ करोऽन्तगुरुथतष्कलः । (C).
· १५४ । अथ पंचदशाचरचरण स्याष्टषयुत्तरसप्तशताधिकदाचिंशसहसं ३२७६८ भेदा भवंति, तत्र त्रय[चतुश्चत्वारिंशोत्तरचतुर्दशसहसतमं [१४०४४] भेदं भ्रमरावलौनामकं वृत्तं लक्षयति। यच पमिद्ध - प्रसिद्धैः पंच - पंचभिः कर-करैः गुर्वतमगणैरिति यावत् बिलद्ध बरं - विलद्धावरमतिरमणीयमिति यावत् रत्रणं - रमन किनं-कृतं, गुरु पंच - पंच गरवः दहा लहु-दश लघवः पमिद्ध- प्रमितास्तत् मणोहर - मनोहरं छंदवर-छन्दःश्रेष्ठं रअणं- रत्नं रत्नप्रायमिति यावत् र -रचितं ठस्थापितं पिंगलेनेति भावः, एरिमित्रं - एतादृशं भमरावधि छंद-भ्रमरावतीच्छन्दः पभणंति - प्रभवंति पण्डिता इति शेषः ॥ पत्र छन्दोविशेषणं "भिवतया लघुगुरुकथनं - पद्यपूरणार्थमिति मंतव्यं, मगणपंचक-रचितचरणा भ्रमरावलौति फलितार्थः । (E). - १५४ । अथ पंचदशाक्षरातिशर्करी ॥ करेति। करैः पंचभिः प्रसिद्धैरतिरमणोपरचनं प्रभणंति मनोहरं इंदोवरं रत्नं । गुरवः पंच दश लघवः ईदृशं रचितं भ्रमरावलिच्छंदः प्रसिद्धकतं स्थापित ॥ करः मगणः । (G). __ १५४। पंचदशाक्षरप्रस्तारस्य कानिचिच्छंदांसि वदति। कर पंचेत्यादि । कराः पञ्च प्रसिद्धाः, तिलार्द्धन वर वचनं प्रभणति
For Private and Personal Use Only