________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रारत्तम् ।
अह तिअलगण [दुइ] पत्यारस्स णामाई। सुरबह पटब्ब ताला करतालाणंद छदेण । णिब्बाणं ससमुदंतूरं रह प्पमाणेण ॥ १६॥ गाहू।
१८ । अथ त्रिकलनामानि । ध्वजः चिहं चिरं चिरालयः तोमरः तुम्बुरुः पत्रं चूतमाला। रसो रामः पवनः वलयं लघ्वारम्मेण जानौहि ॥ त्रिकलस्य त्रयो भेदास्तत्रादिलघुः प्रथमोगण: [15], तस्यैतानि नामानीत्यर्थः । (C). .
१८। अथ त्रिकलप्रथमभेदस्य लघ्वादेनामान्याह धन इति । ध्वजः चिहं चिरं चिरालयः तोमरं तुंबुरुः पत्रं चतमाला रमः वामः पवनः वलयः एतानि नामानौति शेषः, लघुकालंबेण लवादेस्त्रिकलप्रथमभेदस्येत्यर्थः, जाणेह-जानौतेत्यर्थः । १७ । (E).
१८ । अथ त्रिकले प्रादिलघोः प्रथमभेदस्य नामान्याह ॥धत्र॥ ध्वजः चिहं चिरं चिरालयः तोमरं तंबुरुः पत्रं चूतक माला । रमः वामः पवनः बलयः लघोरालंबेन जानौहि ॥ १८ ॥ (G).
१६ । द्वितीयस्य [1] यथा, सुरपतिः पटहस्तालः करताला[मान्दछन्दैः। निर्वाणं [स]समुद्रं वयंम् एतत्प्रमाणेन ॥ करतालानन्दछन्दैः सह सरपत्यादिनामानि, समुद्रसहितमेतत्रामनवकं प्रमाणमिद्धमित्यर्थः । (C).
१६। १ द्विदौच (B), द्वितीय (C). १ सुरवै (A). ३ पटव (C & D), पडम (F). ४ छन्देण (C). ५ णिवार्य (D). ६१८ (E).
For Private and Personal Use Only