________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राकृतपैङ्गलम् । अहतिम कलाणं णामाई।। ध' चिह्न चिर' चिरालय तोमर तुंब बरु पत्त चुअमाला। रस बास' पबण बल लहालंबेण जाणेहुर ॥ १८९॥ [गाहा]
१७। अथ चतुष्कलगणपंचभेदनामान्याह गुर्विति। गुरुजुत्र - गुरुयुगं, गुरोः युगं दयं यस्मिन्नेतादृशो यो भेदः स इत्यर्थः, को- कर्णः चतुःकलस्य प्रथमो भेदः, कर्णनामेत्यर्थः । गुर्वतः गुरुरते यस्य तादृशो द्वितीयो भेदः करतलनामक इत्यर्थः । गुरुमध्यः गुरुः मध्ये यस्य म हतौयो भेदः पयोधरनामक इत्यर्थः । भि पादपूरणे। श्रादिगुरुः श्रादौ गुरुः यस्य तादृशश्वतों भेदो वसुः चरण: इति तस्य नामदयं । सर्वैः लघुभिः सर्वलघुः पंचमी भेदः विप्रः विप्रनामेत्यर्थः । १६ । (E). __ १७ । चतःकलनामान्याह ॥ गुरु ॥ गुरुयुगं कर्णः 55 , गुवैतः करतस्तं ।। 5, पयोधरो गुरुमध्यः [15।], मि पादपूरणे। श्रादिगुरुर्वसु-चरणो [5।।] , विप्रः सर्वेर्लघुभिः [1।11] ॥१७॥ (G).
१८। १ विकलानां नामानि । (A). २ षय (C), धुष (D & E). ९चिएण (A, B, D & E), चिड (C). ४ चिरं (E). ५ चिराल (D). रतुंबर (A), तुम्बर (B), तुम्बर (D). ७ चचमाला (E), चुपचं माला (F). ८ व्वस (A). र रास (C). १. वलचा (F). ११ उचारंभेण (E). १२ जाणेह (B & C). १९ १७ (E).
For Private and Personal Use Only