________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राकृतपैङ्गलम् ।
अह तिअलगण तइअ पत्यारस्स णामाइ । भाबा रस तांडबर णारीश्रर कुणह भाबिणि । तिलहुगणस्सा कइअरो' इअ णामं पिंगलो कह ॥ २० ॥ गाइ।
१६ । अथ त्रिकलद्वितीयभेदस्य गुर्वा [ देर्ना ] मान्याह सुरबइति । सुरपतिः पटहः तालः करताल: नंदः छंदः ण - नमु निश्चयेन निर्वाणं मममुद्रं वूर्यम् एह - एतानि नामानि प्पमाणेण - प्रमाणेन गुर्वादेस्त्रिकलस्य जानौ तेति शेषः, इति संप्रदायविदः, एवमग्रे। (E).
१८ । श्रादिगुरोद्वितीयभेदस्य नामान्याह ॥ सुर ॥ सुरपतिः प्रथमं तालः करताल अानंदः छंदमा । निर्वाणं ससमुद्रं दूर्यम् एवं प्रमाणेन ॥ उच्यते इति शेषः ।। १८ ॥ (G.
२० । अथ तौयस्य नामानि । भावो रमस्ताण्डवं नारौ अथ कुलभाविनौ। त्रिलघुगणस्य कविवरो नामानि पिङ्गलः कथयति ॥ प्राकृतेषु लिङ्गवचनमतन्त्रमित्यनुसारात् भावा इति कुलभाविनिअमिति मङ्गच्छते । (C.
२० । लघोस्त्रिकलस्य नामान्याह भाबेति। भावः रमः तांडव
१०। १ भाव (A & E). २ तांडवहिँ (A). ३ णारी बह (C & E). ४ कुल (C & E). ५ भामिणि (E), भामिलिचं (1). ( निलचस (F).
करवरी (B & E), कवरा (C), कईवरी (F). ८ कहई ('). १९ (E).
For Private and Personal Use Only