________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रारत्तम् ।
अह छगण पत्यारे गणाणं णामाई।
हर ससि सूरो सको सेसो अहि कमलु बंभुर कलि चंदो । धुअ धम्मो सालिअरो तेरह भेश्रो छमत्ताणं ॥ १५९९ ॥ [गाहा]
(२) वर्णप्रस्तार-रचनाप्रकारः। एकवर्णप्रस्तारे दो भेदौ ,।. द्विवर्णप्रस्तारे चतुर्भदाः पूर्ववर्त्तिप्रस्तारे प्रथममेकगुरुदाने तत एकलघुदाने च जाताः 55, 15, 51, || . एवं त्रिवर्णप्रस्तारे अष्टौ भेदाः पूर्ववर्त्तिप्रस्तारे प्रथममेकगुरुदाने तत एकलघुदाने च जाताः 55s, Iss, SIS, ।।5, SSI, ISI, STI, ।।।. एवमग्रेऽपि योजनीयम् ।]
The portion enclosed within brackets has been added for a clear exposition. For corresponding aphorisms in Pingala’s Sanskrit Treatise, with a simple exposition in English, vide Ghosha's छन्दासारसंग्रहः, Introduction, p. xviii.-- Ed.
१५। अथ षट्कलाभेदानां प्रत्येकं नामानि । हरः शशी सूरः शकः शेषः अहिः कमलं ब्रह्मा किणः बन्धुः । ध्रुवः धर्मः शालिकरः त्रयोदशभेदः षण्मात्रः ॥ (C).
१५। १ षटकल प्रस्तारे गणानां नामानि । (A), सह छगण पथारे गणानां नामाई। (C), अथ षटकलनामानि । (D). शशि (E). इसरो (B), सूपे (E). ४ सेषो (B). ५ कमल (D, E & F). वमह - (C), वंभ (D, E & F). ७ कलकिणि (B), किनि (C). ८ बन्धो (B & C). णाम (E). १. छमताइ (B & C), ११ १४ (E).
For Private and Personal Use Only