________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राकृतपङ्गलम्।
श्रादौ गुरव एव स्युः प्रस्तार्यास्ताः समा यदि। भादौ लघुरथान्ये च प्रस्तार्या विषमा यदि ॥ १। . शेषं पूर्ववदेवाद्यालघून् यस्य गुरोरधः । यथोपरि तथा शेषं भूयः कुर्यादमुं विधिम् ॥ २ । हुने दद्याद्गुरूंस्तावद्यावन्मात्राः प्रपूरिताः । यदि मात्रा न पूर्णाः स्युरादौ देयस्तदा लघुः ॥ ३ । इत्थं पुनः पुनः कार्य यावत्सर्वलघुर्भवेत् । मात्राप्रस्तार एवेत्थं वर्णप्रस्तारतां गतः ॥४। इति १४ । (G). - [(१) मात्रामस्तार-रचनाप्रकारः । एककलस्य एक एव भेदः ।, विकलस्य भेददयम् , , त्रिकलस्य पूर्ववर्तिप्रस्तारद्वययोगे चयो भेदा एककले एकगुरुदाने विकले एकलघुदाने च जाताः । 5, 51, .. ___ एवं चतुष्कलस्य पूर्ववर्त्तिप्रस्तारवययोगे पंच भेदा दिकले एकगुरुदाने विकले चैकलघुदाने जाताः ss, is, I SI, SI , I .
एवं पंचकलस्य पूर्ववर्त्तिप्रस्तारवययोगे अष्ट भेदास्त्रिकले एकगुरुदाने चतुष्कले चैकलघुदाने जाताः
155, SIS, IS, S51, 1151, 15 il S III, dll. एवं षट्कलस्य पूर्ववर्त्तिप्रस्तारदययोगे त्रयोदश भेदाचतुष्कले एकगुरुदाने पंचकले चैकलघुदाने जाताः SSS, 1155, ISIS, SIIS, 11115, issi, SIS1, 111si, ssil, 1151l, ।।।।, ।।।।, ।।।।।।. एवं सप्तकलादावपि बोध्यम् ।
For Private and Personal Use Only