________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४
प्राकृतपैङ्गालम् ।
अह पंचकलाणं णामाई। इंदासण अरु स्ररो चाश्री हीरो असेहरो कुसुमो। अहिगण पापगणो धुन पंचकलें पिंगलें कहिओ ॥ १६ ॥ [गाहा]
१५। अथ वक्ष्यमाणमात्राच्छंदःसु व्यवहाराथें षट्कलचयोदशभेदानां क्रमेण नामान्याह हर इति। हरः शशौ शूरः शक्रः शेषः अहिः कमलं ब्रह्मा कलिः चन्द्रः ध्रुवः धर्मः भाखिचरः, छमत्ताणं- षण्मात्रकाणां त्रयोदशभेदानाम् एतानि तेरह पामंचयोदश नामानि यथासंख्यं बोध्यानौत्यर्थः ॥ १४ । (E).
१५। षट्कले त्रयोदश भेदास्तेषां क्रमेण नामान्याह ॥ हर ॥ हरः 555, शशौ ।।55, सूर्य: 1 51 5, शक्रः 5।। 5, शेषः ।।।। 5, अहिः । ।, कमलं 5151, ब्रह्मा ।।।।।, कलि:55।।, चंद्रः ।।5।।, ध्रुवः ।।।।।, धर्मः ।।11, शालिकरः ।।।।।। त्रयोदश भेदाः षण्मात्राणाम् ॥ १५ । (G).
१६ । अथ पञ्चकलनामानि । इन्द्रासनमपरः सूरः चापो हौरः [च] शेखरः कुसमं। अहिगण: पापगणो ध्रुवः पञ्चकल * * * ध्रुवो निश्चितः । ध्रुवं निश्चितमिति वार्थ: । (C).
१९॥ १ पंचकलानां नामानि। (A), अथ पंचकलानां नामानि। (D). . हारो (E). ३ पाएकगुणो (D), पाइलमणो (E). ४ १५ (E).
This sloka has been left out in the text of (C), but not in the commentary.
For Private and Personal Use Only