________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णकृत्तम् ।
११ चउ अक्वरके पत्थर किज्जसु इंद' उबिंदा' गुरु लहु बुझझसु'। [अलिल्ला मझझहर चउद[६]ह हो उबजाइ पिंगल जंपई कित्ति बेलाई॥११६॥ पन्झटिका? .. ११८ । चतुर्दशानां ज्ञानप्रकारमाह, चतुरक्षरप्रस्तारं कुरुष्व इन्द्रोपेन्द्रयोर्गुरुलघून बुध्यस्व । मध्ये चतुर्दश भवन्युपजातयः पिङ्गलोजल्पति कृत्वा मन्यते ॥ श्रयमर्थः, चतुरचरस्थ षोडश प्रस्ताराः भवन्ति, तत्र प्राथमिकश्चतुर्गुरुः स चेन्द्रवज्रायामन्तर्भूतः तत्र चतुषु पादेवाद्याक्षरस्य गुरुत्वादेव, अन्तिमश्चतलघुर्भवति स चोपेन्द्रवज्राथामन्तर्भूतः तत्र चतुषु पादेषु प्रथमाक्षरस्थ लघुत्वात्, अतो मध्यवर्तिचतुर्दशभेदानुमाराच्चतुर्दशोपजातयो भवन्ति । तथाहि चतुरक्षरस्य द्वितीयास्तार प्रादिलघुर्भवति, तत्रापि प्रथमपादो लघ्वादिः परे त्रयो गुर्वादयः, एवमग्रेऽपि । (0). - ११८ । प्रथामां चतुर्दशभेदानयनप्रकारमाह, चउ अकबरेति । चउ अकारके - चतरक्षराणं पत्थर- प्रस्तारं किन्नसु-कुरुम्ब, इंद विंदा-इंद्रोद्रयोः गुरु लड-गरुलघू इंद्रवज्ञायां गुरुमुपेंद्रवज्रायां लघुमित्यर्थः बुझ्झ-बुध्यस्ख । मझ्झह- मध्ये सर्वगुरु-सर्वलघुप्रस्तारयोरिति यावत् चउद्दा- चतुर्दश उबजादूउपजातयः हो- भवंति इति कित्ति बेलाद - वेलितकौर्तिः
११६। १ पन्छर (A). २ इंदु (B). ३ उपेंदा (F). ४ लङ गुरु (A). . दिजस (A), मुझस (B & C), बुज्जसु (E). मझमहिं (A), मकर (B), मझ (C). . परप्रस्तारं (E). ८ बोसाइ (A). १६ (A), ८५ (E).
.
55
For Private and Personal Use Only