________________
Shri Mahavir Jain Aradhana Kendra
१२
www.kobatirth.org
प्राकृतमेवम् ।
कलचं । विशुद्धा देहा धनवंतों गे[ग्ट]हाः कुर्वंति के वर्व्वराः स्वर्गे हम् ॥ विशुद्धा नौरोगाः । (G).
m
Acharya Shri Kailassagarsuri Gyanmandir
११८ । इन्द्रोपेन्द्रकौ क्रियेतां चतुरग्रदशनामानि भियन्तां । सर्व्वजातिसमाचराणि * * पिंगलो भणति उपजातिर्ज्ञायताम् ॥ इन्द्रवञ्चोपेन्द्रवज्ञ्चाच्छन्दसोरेकीकरणादुपजातिच्छन्दो भवति, तत्र चतुईश नामानि भवन्ति, एवं सर्व्वजातिषु समाचरास उपजातिर्बोध्यव्या । (C).
-
V
-
११८ | द्रवोपद्रवज्राभ्यां पादेन पादाभ्यां पादैव मिश्र - ताभ्यामुपजातिच्छन्दो भवति तच्च [च]तुर्दशविधमित्याह इंदेति । इंद बिंदा - इंद्रोपेंद्रयोः नामैकदेशेनापि नामग्रहणादिद्रवज्रोपेंद्रवज्जयोरित्यर्थः एक ऐक्यं करिष्जसु – कुरुष्व च श्रग्गा दह णाम - चतुरधिकदशनामानि मुविघ्नस - जानीहि । सम अकबर - समान्यचराणि दिघ्नसु - ददख, सम जादूहि - समजातिभिः तुल्याचरचरणजातीयैर्वृत्तेरिति यावत् उपजारुहिंउपजातिं किञ्चसु - कुरुष्व इति पिंगल - पिंगलो नागः भणति ॥ इदं तु बोध्यं समाचराणि दत्त्वा समजातीयेर्वृत्तैरुपजातिं कुरुष्वेत्यनेन विषमाचरचरणजातीयैर्वृत्ते नेपिजातिरित्युक्तं भवति, तथाचेंद्रवज्रोपेंद्रवज्राभ्यां न विंद्र [वञ्चेंद्र ] वंशाभ्यामिंद्रवंशावंशस्याभ्यां वातो शालिनीभ्यां न मालिनीशालिनीभ्यामुपजातिर्भवति इति परमार्थ इति । (E).
११८ | इंदेति । इंद्रवज्जोंपेंद्रवज्जे एकच कुरुष्व चतुरधिकदनामानि जानीहि । समजातिभिः समाचराणि देहि पिंगलोभणति उपजातिं कुरुष्व ॥ (G).
For Private and Personal Use Only
-