________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णहत्तम्।
इंद उबिंदा' एक्का करिज्जसु घउ अग्गल दह णाम मुणिज्जसु । सम'आइहि सम अक्षर दिजसु पिंगल भण उबजाइहि किजसु ॥११८॥ [अलिल्ला]
सष्टा ॥ शुभेति मधुररस एव प्राशयसूचकः ॥ नरेंद्रो अगणः, पयोधरो जगणः, कर्णी दिगुरुः । (G).
११७ । उदाहरति । स्वधर्मचित्ता गुणवन्तः पुत्राः खकर्मरतं विनीतं कसत्रं । विशुद्धों देशो धनवटेहं कुर्वते के वर्वराः स्वर्गहम ॥ विशुद्धो रा[रो]गादिहीनः । (0).
११७ । उपेंद्रवामुदाहरति, सुधमेति । सुधम चित्तासुधर्मचित्तं गुणमंत पुत्ता - गुणवत्पुत्रं सुकम्म रत्ता-सुकर्मरतं पत्यादिशुश्रूषाकर्मण्यासमिति यावत् विणा-विनीतं कलत्ताकलत्र। बिसुद्ध देहा- रोगादिरहितः देहः धणमंत-धनवत् गेहा-गेहं, एतत्सर्वं यदि भवतीति शेषः, तदा के बब्बरावर्वराः मग्ग हा-बर्गस्नेहं कुणंति-कुर्वति, अपि तु न कोऽपौत्यर्थः ॥ सर्वपदार्थविकलकस्थि] कस्यचिदिदं वाक्यम् । ८४ । उपेंद्रवज्रा निहत्ता । (B). ...।
१९७। पथा। सधर्म चित्तं गुणवंतः पुत्राः सुकर्मरक्तं विनतं
११८। This iloka is not found in (A) and (B). १ उपेन्दा (C). र एक (C). बरौजा (0). " परिजह (C). ५ सव (C). पनाइ (0), उपजार कति (E). . सुपिज्जह (0). ८ (E).
For Private and Personal Use Only