________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राकृतपैलम्। जहा, सुधम्म चित्ता गुणमंत'पुत्ता
सुकम्म रत्ता बिणा कलंता। बिसुन देहा धणमंतर गेहा कुणंति के बब्बर सग्गणेहा॥११७ ॥ उबिंदबज्जा"।
१९६ । अथैकादशाक्षरचरणस्य वृत्तस्याष्टपंचाशदुत्तरत्रिशततमं ३५८ भेदम् उपेंद्रवज्रानामकं वृत्तं लक्षयति, परिंदेति । यत्र प्रथम एक्का - एकः परिंद - नरेंद्रः मध्यगुरुजंगण इति यावत् ततः तण-तगणोऽतखघुर्गण इत्यर्थः सुमना-सू[स]मन्नः शोभनौकृत्य स्थापित इवि थावत्, ततश्च पोहरा- पयोधरो मध्यगुरुर्वगण रत्यर्थः कण गणा- कर्णगणो गुरुदयमिति यावत् सुणिना-ज्ञातः। तां फणिरात्र दिठ्ठा-फणिराजदृष्टी पिंगतोपदिष्टाम इति यावत् सह बल मिट्ठा-शुभवर्णसृष्टा उबिंदबन्जाउपेंद्रवजा छत्रा- छला विदग्धा इति यावत् पढंति- पठंति ॥ अथवा नरेन्द्रकतगणसुसज्जपयोधरकर्णगणः मुणिना-ज्ञायते यन प्रतिवरणमिति शेषः इत्येकमेव पदं कृत्वा योजनीयम् । अत्र [सुसज्नमिति] शुभवर्णसृष्टामिति च पदं पद्यपूरणार्थमेवेति मंतव्यम् । ८३ । (). .. ११६ । परिदेति । नरेंद्र एकस्तगणः सुमनः पयोधरः कर्ण. गणो ज्ञातव्यः । उपेंद्रवज्रां फणिराजदृष्टां पठति छकाः शुभवर्ण
१ धवन (B).
११०। १ गुणवक (C). . करंता (A), कलना (E). ५ ११५ (A), ८४ (E). ५ उपेंदगला (A).
For Private and Personal Use Only