________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णरत्तम् ।
णरेंद' एका तअणा' सुसज्जा पत्रोहरा कण गणा मुणिज्जा। उबिंद बज्जा फणिराज दिहा पढंति छेा सुह बम सिट्ठा ॥ ११६ ॥
तंचं पहु- खलु निश्चयेनेति यावत् किंपि- किमपि ण - न जाणे - जानामि, झाणं च - ध्यानं च किंपि - किमपि पोन जाने इति पूर्वणान्वयः, किंतु मनं पिबामो-मधं पिबामः महिलं रमामो - महिला रमामहे गुरुप्पमात्रो- गुरुप्रसादात् कुल मग्ग लग्गा - कुलमार्गलमाः मोकलं - मोक्षं बजामोप्रजामः ॥ अनवरतमैथुनमद्यपानाद्यनेककुस्लपरंपरागमनकुकर्मात्यासका अपि वयं गुरुप्रसादान्मोक्षं प्राप्नुम इति कापालिकभैरवानन्दस्य राजानं प्रति वाक्यमिदं कर्पूरमंजरोमाटकस्थम्। इंद्रवजा निवृत्ता। २ । (E).
११५ । चथा। मंत्रं न तंत्रं न खलु किमपि जाने ध्यानं च नो किमपि गुरुप्रसादात् । मद्यं पिबामो महिला रमामोमिहे] मोक्षं बजामः कौलमार्गलमाः ॥ (G).
११६ । नरेन्द्र एकस्तगणः सुसजः पयोधरः कर्णगणः ज्ञायते उपेन्द्रवज्रां फणिराजदिष्टां पठन्ति * * * ॥ छेकाः विदग्धाः । (0).
११५। १ परिंद (E & F). १ तगणा (A). ३ गणं (A). ४ उपेंद (A), उबिंदु (B). ५ फणिराउ (A), दिवा (B & C). ७ पठन्ति (B). ८ सुकरंद दिना (A), सुकन्द सट्टा (B), सुकन्दसट्ठा (C). ११४ (A), ८३ (E).
For Private and Personal Use Only