________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
8२८
प्राकृत
पमा
মাইক্ষকা। जहा, मंतं ण तंतं ण हु किंपि' जाणे
भाणं च णो किंपि' गुरुप्पसाओ। मज्जं पिबामो महिलं रमामो मोक्खं बजामो कुल मग्ग लग्गा ॥ ११५१० ॥
इंदबज्जा।
पूरणर्थमेव, अवहट्टभाषायां पूर्वनिपातानियमात् पूर्वापरव्यत्यामस्तु न दोषायेति ध्येयं, तगणदयानंतरजगणानंतरगुरुदयरचितचरणा इंद्रवजेति फलितार्थः । (E). ___ ११४ । दिने इति। दौयेत राजयुगलं पदेषु अंते नरेंद्रोगुरुयुग्मशेषः । जन्पति फरेंद्रो ध्रुवम् इंद्रवजा मात्रा दशाष्टौ समाः सुसज्जाः ॥ राजा[?] तगणः, नरेंद्रो जगणः, ममाः सर्वरसेषु अनुकूलाः । (G).
११५ । उदाहरति । मन्त्रं न तन्त्रं न हि किमपि जाने ध्यानच न किमपि गुरुप्रसादात् । मद्यं पिबामो महिला रमामः[महे] मोक्षश्च यामः कुलमार्गलमाः ॥ यद्यहं मन्त्रादिकं न जाने तथापि वयं सर्व माधका मद्यं पिबामः महिला रमामाहे] इत्यर्थः, तदिदमनाय भवेदित्याह एवं कुर्वाणाः कुलपथलमाः मोक्षं प्राप्नुम इत्यर्थः । कर्पूरमञ्जयां भैरवानन्दोतिरियम । (C).
११५। इन्द्रवज्रामुदाहरति, मंतमिति। मंतं- मंत्र तंतं - ११५। १ मन्ता (B). २ कपि (A), कम्पि (C). १ आणं (A). ५ पाणं (B). ५ ज (B). ( गुरप्यमाथा (B & C). ७ पिचामो (A & C). ८ मोवं (F). रच यामी (C). १० ११३ (A), २ (E).
For Private and Personal Use Only