________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णवत्तम्।
४२१
जहा, परिण' ससहर बअणं
बिमल कमल दल णअणं। बिहिब असुर कुल दलणं पणमह सिरि महु महणं ॥ १०६॥ दमणक'।
NN
१०७। यथा । रंडा चंड़ा दौचिता धर्मदारा मद्यं मांसं पोयते खाद्यते च । भिक्षा भोज्यं चर्मखंडं च शय्या कौलो धर्मः कस्य नो भाति रम्यः ॥ (G).
१०८ । दिजवरयुगलं लघुयुगलं पदे पदे प्रकटितबलयम् अन्ते गुरुयुकं । • • * चतुर्वसुकलम् अष्टचत्वारिंशत्कलम् । (C).
१०८ । अथैकादशाक्षरचरणस्य वृत्तस्य चतुर्विंशत्युत्तरमहसतमं भेदं दमनकनामकं वृत्तं लक्षयति, दिशबरेति। दिनबर जत्रद्विजवरयुगलं चतुलध्वात्मकगणद्वयमिति थावत् लहु जुत्रलं - लघुयुगलं बलत्रं-बलयं गुरुरिति यावत् यत्र पत्र पत्रपादे पाद प्रतिचरणमिति यावत् पत्रलिन- प्रकटितं। चउ पत्रचतुःपादेषु चउ बसु कलत्रं- चतुर्वसुकलाकं दक्षिणगत्येवांकस्थापनेन ४८ चतुर्वसशब्देनाष्टचत्वारिंशन्मात्रा लभ्यते, तथा चतुर्वपि पादेषु मिलिवाष्टचत्वारिंशन्मात्राकमिति तत्त्वं, दमण-दमनक फणी स्वलि- ललितं यथा स्यात्तथा भण - भणति ॥ लघुदशकोत्तरगरुरचितचरणो दमनक इति फलितार्थः । ७५ । (E).
१.। १ पञ्चलिप (A, B & C). २ बलिय (A, B & C). २ दहणं (B & C). " पणवह (A). ५ सिर (E). ( १०७ (A), ७६ (E). . दमणच (C).
For Private and Personal Use Only