________________
Shri Mahavir Jain Aradhana Kendra
४२•
www.kobatirth.org
प्राकृतपैङ्गलम् ।
दिन 'बर जुन लहु 'जुअलं पत्र' पत्र पालि बल । चउ पत्र चउ बसु' कल* दमणच फणि भण ललित्रं ॥ १०८॥
१०७ । उदाहरति । रण्डा रण्डा दौचिता धर्मदारा रम्यं [म] मांसं खाद्यते पौयते च । भिक्षा यो[भो] ज्यं चखण्डञ्च शय्या कौलो धर्मः कस्य नो भाति रम्यः ॥ बन्धुहीनत्वमत्र तु लक्ष्यते मैव दौचिता यथाविधिग्टहीतमन्त्रा धर्मंदारत्वं प्रापिता, भोच्यं किम् इत्यादिकांचायां भिचालम्भमित्यर्थः, कौलो धर्मः शाक्तशास्त्रविषयोक्तधः । कर्पूरमञ्जय भैरवानन्दस्येयमुक्तिः । (c).
१०० । शालिन मुदाहरति, रण्डेति । चंडा परमकोपवती दिक्खिदा - दौचिता शाक्तशास्त्रोक्तविधिग्टहीतमन्त्रेति यावत् रण्डा - विधवा धम्म दारा - धर्मपत्नी, मज्जं - मद्यं पिजिए - पौयते, मंसं श्र[ श्रा] - मांसं च खन्नए खाद्यते । भिक्खा - भिक्षा
-
Acharya Shri Kailassagarsuri Gyanmandir
-
भोष्णं – भोज्यं चर्मखण्डं च सेज्जा - शय्या, एतादृशः कोलो
-
कौल: वंशपरंपरा परिप्राप्तः शाकतंच विशेषोक इति यावत्
धम्मो धर्मः कस्म · कस्य रम्मी - रम्यो नो भाति ॥ श्रपि तु सर्वस्यापीत्यर्थः । कर्पूरमंजरीमाटकस्थं कापालिकभैरवानन्दस्य
राजानं प्रति वाक्यमिदम् । ७४ । शालिनी निवृत्ता । (E).
१०८ । १ द्विज (F). २ लघु (F). ् Dropt in (B). ४ वच्च (A). ५. बल (A ). ( भय फणि (A), मण फणि ( B & C ). o भणिजं (A & C), पाणिं (B). = १०९ (A), ०५ (E).
For Private and Personal Use Only