________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
तम् ।
अहा, रंडा चंडा' दिक्विदा' धम्म दारा मज्जं मंसं पिज्जए खज्जए श्रा । भिक्खा भोज्जं चम्म खंड च सेज्जा" कोलो' धम्मो कस्स णो भादि रम्मो ॥
Acharya Shri Kailassagarsuri Gyanmandir
—>
४१८
हार एक्को - हार एक: हारो गुरुरित्यर्थः बिसज्जे – विसृज्यते, ततः सल्ला कला गंध कणा शल्यकर्णगंधक र्णाः, शल्यो लघुः, कर्णेगुरुद्वयात्मको गण, गंधो लघुः कर्णे गुरुदयात्मको गण एते इत्यर्थ: पात्र पाए - पादे पादे प्रतिचरणमिति यावत् सुणिज्ने - श्रूयते, तथा बौसा - विंशतिः रेहा - रेखा मात्रा इति यावत् गणिज्जे गयंते, सा सप्पा राएसर्पराजेन मालिलो - शाखिनौनामकं वृत्तमिति यावत् मुणिज्जे - मन्यते ॥ श्रत्र मात्राकथनं पादपूरणार्थमेव, लिंगविभक्तिवचनव्यत्यासस्तु प्राकृतभाषायां न दोषायेति मन्तव्यं । मगण - तगणच [द] योत्तर - गुरुद्वयर चितचरणा शालिनौति फलितार्थः। ७३ । (E).
१०७ ॥
सालियो ।
For Private and Personal Use Only
१०६ । कमो इति। कर्णयुगं हारम् एकं विसृज्य शक्यः कर्णः गंधः कर्णः श्रूयंते । विंशतिः रेखाः पादे पादे गष्यंते सर्पराजेन शालिनी सा मान्यते ॥ कर्णौ दिनुषः, हारो गुरुः, शख्यगंधौ लघू । (G).
१०० । १ रखा (C). २ दिखिया (A & B), दक्खिदा (C). ३ पिब्जिए (E). ३ & ४ खज्जर पिक्चर च (B), चार पिक्चर च (C) 8 खनए च (A). ५. सच्चा (A & C), सेजा (B). ( कोणी ( 4 ). ० रत्यो (B). ८ १०५ (A), ०४ (E).