________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
माइतपेङ्गलम्। कलो दुलो हार एको बिसज्जे सल्ला कणा गंध कणा सुणिज्जे।। बोसा रेहा पात्र पार गणिज्जे
सप्पा रार सालिणी सा मुणिज्जे ॥ १०६ ॥ -अद्धींगे नागरौ स्त्रीति यावत् धारित्र-ता। जस-यस्थ मौसहि-शौर्षे पोकवा - रमणीया चंदकला- चन्द्रकला दृश्यते इति शेषः, मो-मः संकर-शिवः तुत्र- तुभ्यं मोक्खा [?] - मोक्षं दुःखप्रागभावासमानाधिकरणं दुःखध्वंसमिति यावत् दौजउ - ददाविति यावत् ॥ दोधकं निवृत्तम् । ७२ । (E)...... __ यथा। पिंगलजटावलिस्थापितगंगो धारिता येन मागरौ अर्धागे। चंद्रकला यस्य मौर्षे रमणीया, स तव शंकरोददातु सौख्यं ॥ (G).
१०६ । कर्ण द्विगुरुः स दिगुणः ततोऽपि हार एकः सब्बौकृतः शल्यं कर्ण: गन्धः कर्मः। विंगतिः कणाः पादे पादे गणय सर्पराजेन मा मालिनी भणिता॥ को द्विगुरुतस्य विगुणः चतुर्गुरुरिति थावत्, ततो हारो गुरुः, शल्यं लघुः, कर्जा द्विगुरुः, गन्धोलघुः, कर्णा द्विगुरुः । (C). . .. १०६ । अथैकादशाक्षरचरणस्य वृत्तस्यैकोननवत्युत्तरद्विशततमं भेदं २८ शालिनौनामकं वृत्तं लक्ष्यति, कणविति । यत्र प्रथम को दुलो - कर्णद्वयं कर्ण गुरुदयात्मको गणस्तद्वयमित्यर्थः १०६।१ दुही (A). २ एको (C). १ को मुणिन्ने (C). ४ बौदा (B & C). " भणिज्जे (A & B). सणिणे (A). ०१.४ (A), ०१ (E).
For Private and Personal Use Only