________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णवृत्तम् ।
. जहा, पिंग जटाबलि ठावित्र गंगा
धारित्रणाअरि' नेण अधंगा।
चंदकला जसु सौसहि णोक्खा' ' सो तुह संकर दिज्जउ' मोक्खा ॥१०५०॥ दोधक। पादांते कण गणा - कर्णगण: गुरुदयात्मको गण इति यावत् करौजे-क्रियते, फौ-पिंगलः तत् दोधकच्छन्दः दोधकमामकं वृत्तं पभोजे - प्रभणति ॥ यत्र भगणत्रयोत्तरं गुरुवयं तद्दोधकनामकं वृत्तमिति फलितार्थः । बंधुदोधकयोचोदृवनिकामात्रभेदानेदः खरूपतस्तु न कथिद्विशेष इति विभावनौयम्। (E). . १०४ । चामलेति । चामरं काहलयुग्मं स्थाप्यतां, हारलघुयुगं तत्र स्थाप्यतां । कर्णगणः पादांते क्रियते, दोधकच्छंदः फणै प्रभणति ॥ चामरो गुरुः, काहलो लघुः, हारस्य गुरोलघ्वोश्च युगमित्यर्थः । कर्णो दिगुरुः । (G). . . १०५-। उदाहरति । पिङ्गलजटावलौस्थापितगङ्गः धृता नागरी येनाद्धोंगे। चन्द्रकला यस्य मौर्ष स्थिता [लोक्या] स तुभ्यं शङ्करः [दोदात मोक्षम् ॥ (). .
१०५ । दोधकमुदाहरति, पिंगेति । येन पिंग जटाबलि - ताम्रजटावल्यां गंगा ठावित्र- स्थापिना, अथवा यः पिंगजटावलौस्थापितगंग इत्येकमेव पदं शिवविशेषणं, येन श्रद्धंधि]गा : १५। १ ठाविश्व (A). १ णाचरौ (C). ३ लोका (C), चोक्ला (F). ४ तुच ( E & F). ५ दिनड (B), दौजउ (E).. ६ साक्वा (E), सोक्ता (F). ० १०३ (A), ०२ (E).
For Private and Personal Use Only