________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राकृतपैङ्गलम् ।
पाप-पापात् परिहर ॥ कंचिन्महापापकर्मासक्तं प्रति कस्यचिन्मित्रस्योपदेशवाक्यमेतत् । सुमुखौ निवृत्ता । ७० । (E).
१०३ । यथा। प्रतिचलानि यौवनदेहधनानि स्वप्नमोदरोबंधुजनः । अवश्यं काल पुरॊगमनं परिहर बर्बर पापे मनः ॥ (G).
१०४ । चामरं काहलयुग्मं हारलघुयुगं तथा प्रियते । कर्मगणाः पदान्ते क्रियन्ते दोधकच्छन्दः फणैन्द्रेण भण्यते ॥ चामर गुरुः, काहलं लघु युग्मं तयोर्युग्ममित्यर्थः, हारः लघुयुगं । हार लहू जुन जुग्ग धरौजे इति पाठः सुगम एव । अत्र यद्यपि बन्धुछन्दमा महाभेदस्तथापि छन्दस्तदेव नामान्तरेण अन्यमुनिनोकमिति दर्शितं । केचित्तु चामरकाहलयुग्मादौनामत्र नियमः, न तु क्रमतस्तात्पर्य, तथा च हरत दुरितं देवमुरारिरित्यादिकमपि दोधकच्छन्द एवेत्याहुः । (C). . १०४ । अथैकादशाक्षरचरणस्य वृत्तस्यैकोनचत्वारिंशोत्तरचतु:शततमं भेदं पुनरपि दोधकमेवेति नामांतरेणाह, चामरेति । पत्र प्रथमं चामर-चामरं गुरुरिति यावत् काहल जुग्ग- काहलयुगं काइलो लघुस्तन्नु[]गमित्यर्थः, उबीजे - स्थाप्यते, ततश्च हारहारो गुरुः लह- लघू हारानन्तरं द्वौ सधू इत्यर्थः जुत्र-जु[]गं वारद्वयमित्यर्थः एको गुरुस्तदनन्तरं लघुदयमिदं वारदयमिति परमार्थः, तत्थ - तथ्यं तथा वा धरौजे-धियते। एवं सति भगणत्रयं सिध्यति, अन्यथा चामरकाहलयुगानन्तरं हारनघुदयमात्रोया हतीयभगणलाभाड्डांतप्रलपितत्वापत्तिरित्यसत्तातचरगोपदिष्टव्याख्योपदेशो निर्मत्सरैः सुधीभिर्विभावनौयः। पत्र अंत
For Private and Personal Use Only