________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णहत्तम् ।।
१५ चामर' काइल' जुग्ग ठबौजे हार लहू जुत्र तत्य धरौजे। कण गणा पत्र अंत करौजे दोधा छंद फणौ पभणौजे ॥१०४।।
१०२ । दिप इति । द्विजवरो हारो लघुयुगलं बलयः प्रतिष्ठितहस्तततः। पादे कलाश्चतईश जल्पति अहिः कविवराः जानौत मा सुमुखौ ॥ दिजवरचतुर्लघुः, हारो गुरुः, बलयो गुरुः, हस्तः सगणः । (G).
१०३ । उदाहरति । प्रतिचलानि यौवनदेहधनानि, स्वप्रमहोदरा बन्धुगणाः । अवश्यं कालपुर्यां गमनं परिहर बबर पाषं मनः ॥ (c). - १०३ । सुमुखौमुदाहरति, अई ति। जोब्बण देह धणा-यौवनदेहधनानि अदूचना-प्रतिचलानि, सौत्रर - सोदरा भातरइति यावत् बंधु जणा- अन्ये अपि कुटुम्बा इत्यर्थः सिबणत्रसमवत् स्वनेन तख्यम् इति थावत् । यद्वा बंधुजनाः सिविण 'मोअर- स्वप्रमोदराः स्वमतख्या इत्यर्थः। काल पुरी गमण-यमपुरोगमनम् अबम[७] – अवश्यम् अतो हेतोः हे बर्बर मणा - मनः
... १.४। १ चामल (F). २ कोमल (B). १ नच्छ (A), पाच (B & C).
४ गम (A). ५ र दौने (A), धरौने (B & C). दोहच (B). . फणीस भणीने (A), छंदक णाम करीने (B), बंद नाम करौजे (C), फणी पभणिाने (F). . ८.१०२ (A), (E).
For Private and Personal Use Only