________________
Shri Mahavir Jain Aradhana Kendra
४२१
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राकृतपैलम् ।
ताल दर समुह तूरचा ' जोहले छंद एहु' पूरा । गारहाहूँ? अक्खराइ जाणिश्रा
णाच रात्र* जंप एच' सेणि' ॥ ११० ॥
१०८ | दिन इति । द्विजवरयुगं लघुयुगलं पदे [पदे] प्रकटितबलयं । चतुःपदे चतुर्वसुकलं दमनकं फणौ भणति ललितं ॥ बलयो गुरुः । (G).
१०८ | उदाहरति । प्रकटितं शशधरतुल्यं वदनं यस्य विमलकमलदलनथनं । बलिकासुर कुलदहनं प्रणमामि शिरसि मधु
मथनं कृष्णं ॥ (C).
१०८ | दमनकमुदाहरति, परिणन इति । परिण [ससहर बनणं ] – परिणतशशधरवदनं विमलकमलदलनयनं । विहितासुर[कुल ] दमनं म महणं - मधुमथनं श्रीकृष्णणं [सिर – शिरसा ] पण मह - प्रणमत ॥ दमनको निवृत्तः । ७६ । (E).
१०८ । यथा । परिणत शशधरवदनं विम [ल] कमलदलमयनं । विहितासुरकुलदहनं प्रणमत श्रीमधुमथनम् ॥ (G).
११० | तालनन्दसमुद्रतूर्य्यजोहलेन एतत् छन्दः पूरथ । एकादशाचराणि ज्ञातानि नागराजो जल्पत्येषा सेनिका ॥ तालादय
११० ।
१ दूरचा (B). २ एह बंद ( A & B), एक इन्द (C). ३ गारगार ४ चक्राणि (F). ५ राय (A). ( एसु (A & B ), ए (E). • 4th quadrant dropt in ( C ). ८ १०८ (A), ०७ (E).
(B).
For Private and Personal Use Only