SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४२१ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्राकृतपैलम् । ताल दर समुह तूरचा ' जोहले छंद एहु' पूरा । गारहाहूँ? अक्खराइ जाणिश्रा णाच रात्र* जंप एच' सेणि' ॥ ११० ॥ १०८ | दिन इति । द्विजवरयुगं लघुयुगलं पदे [पदे] प्रकटितबलयं । चतुःपदे चतुर्वसुकलं दमनकं फणौ भणति ललितं ॥ बलयो गुरुः । (G). १०८ | उदाहरति । प्रकटितं शशधरतुल्यं वदनं यस्य विमलकमलदलनथनं । बलिकासुर कुलदहनं प्रणमामि शिरसि मधु मथनं कृष्णं ॥ (C). १०८ | दमनकमुदाहरति, परिणन इति । परिण [ससहर बनणं ] – परिणतशशधरवदनं विमलकमलदलनयनं । विहितासुर[कुल ] दमनं म महणं - मधुमथनं श्रीकृष्णणं [सिर – शिरसा ] पण मह - प्रणमत ॥ दमनको निवृत्तः । ७६ । (E). १०८ । यथा । परिणत शशधरवदनं विम [ल] कमलदलमयनं । विहितासुरकुलदहनं प्रणमत श्रीमधुमथनम् ॥ (G). ११० | तालनन्दसमुद्रतूर्य्यजोहलेन एतत् छन्दः पूरथ । एकादशाचराणि ज्ञातानि नागराजो जल्पत्येषा सेनिका ॥ तालादय ११० । १ दूरचा (B). २ एह बंद ( A & B), एक इन्द (C). ३ गारगार ४ चक्राणि (F). ५ राय (A). ( एसु (A & B ), ए (E). • 4th quadrant dropt in ( C ). ८ १०८ (A), ०७ (E). (B). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy