________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णवत्तम्।
बखया एषा सुम[षामा दृष्टा सुम[षामा ॥ द्विगुरोरनन्तरम् अन्तगुरुचतम्कलः पुनरप्येवं मिलित्वा षोडश कला भवन्ति । पत्र च षड्गुरवः पतन्ति, सुमषि]मा भोभना, समषि] मेति छन्दः । (C). ___८६ । अथ दशा[चारचरणस्य वृत्तस्य सप्तनवत्यधिकत्रिशततम भेदं सू[समषि)मानामकं वृत्तं लक्षयति, कलो इति । पढमोप्रथमः कलो- कर्णः गुरुदयात्मको गण इति यावत् जुत्रलोद्वितीयः हत्यो- हस्तः गुर्वन्तः मगण इत्यर्थः, तित्रलो- हतीयः कलो- कर्णः पुनः गुरुदयात्मक एव गण इति यावत्, चउथो - चतुर्थः इत्यो-हस्तः पुनः सगण इत्यर्थः यत्र भवतीति प्रतिगणनंतरमध्याहत्य योजनौयं । मोला कलत्रा-घोडशकलाका. षोडश कलाः मात्रा यस्यां मा तादृशीत्यर्थः, छक्का बलत्राषड्बलया षट् बलया गुरवो यस्यां मा तादृशीत्यर्थः षड्गुरुयति थावत् एमा- एषा असममा प्राणसमा सुसमा- सुषमा दिहादृष्टा पिंगलेनेति शेषः ॥ सुषमानामकमेतद्वृत्तं पिंगलेनि] प्रकाशितमित्यर्थः । अत्र कखाज्ञापकं च पदं पद्यपूरणार्थमेव, वर्णवृत्तेषु मात्राकथनस्थानतिप्रयोजनतया [लघु] गुरुज्ञापकत्वाचेति मंतव्यं । क्वचित्तु हत्थो पत्रलो इति पाठस्तत्र हस्तः प्रकट इति याख्येयम् । (E).
८६। कलेति । कर्णः प्रथमो हस्तो द्वितीयः कर्णस्तृतीयोहस्तश्चतुर्थः । षोडशकला षड्वलया एषा सुषमा दृष्टा असुसमा ॥ कर्ण द्विगुरुः, हस्तः सगणः, बलयो गुरुः । (G).
For Private and Personal Use Only