________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
মান। कलो पढमो हत्यो जुअलो कलो तिथलो हत्यो' चउथो । सोला कला छक्का बलत्रा एसा सुसमा दिट्ठा' सुसमा ॥६६॥
शुद्धमनाः । हा[१]क त्रस्यन्ति मृत्यगणाः कः करोत [वबरः वर्ग मनः ॥ हक्क-शब्दः कोपवाची । (C). .६५। सारा[रवतौमुदाहरति, पुत्तेति । [पबित्त] - पवित्राः पिनभाता इति यावत् अथवा पवेः वज्रात् त्रायंत इति पवित्राः वजादपि रक्षका दूत्यर्थः पुत्राः बहुत धण- बहुतरं धनं भत्ति-भक्का प्रियभजनपरेति यावत् [सुद्ध मणा] - शुद्धमनाः अकुटिलांतःकरणा कुटुम्बिणि - बधूः यदि एतत्सर्वं भवतीति शेषः । भिच्च गण - मृत्यगण: हक्क - इक्केन शब्दव्यापारमात्रेणेति यावत् तरामदू - त्रस्यति, तदा को-कः बब्बर - वर्वरः सग्ग-खनै मण- मनः कर-करोति न कोऽपौत्यर्थः ॥ १२ । (E).
६५। यथा। पुत्राः पवित्राः बहुतरं धनं भक्ता कुटुंबिनी शुद्धमनाः। हकेन चमति मृत्यगणः कः करोति वब्वरकः खर्गे मनः ॥ [कुटुंबिनौ] स्त्री, [हक्क] शब्दविशेषः । (G).
६६ । कर्णः प्रथमो * * * हस्तः प्रकटः षोडश कलाः षड्
। १ पञ्चलो (A). २ हस्छो (A). १ युबलो (E). ४ पालो (A, B & C). ५ दिट्टा (B & C). ६ बसमा (E). . ४ (A), २९ (E).
For Private and Personal Use Only