________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णरत्नम्। .
.
जहा, पुत्त पबित्त बहुत्त धणा भत्ति कुटुंबिणि सुद्ध मणा । हक्क तरासइ भिच्च गणा को कर बब्बर सग्ग मणा ॥
६५ ॥ सारवती।
४४। अथ दशाक्षरचरणस्य वृत्तस्यैकोनचत्वारिंशाधिकचतु:शततमं ४३८ भेदं मारवतौनामक वृत्तं लक्ष्यति, दौडेति। यत्र प्रथमं दौह -दीर्घ गुरुमिति यावत् तदनंतरं लह] जुत्रलघुयुगं ततोऽप्यनंतरं दौह लह-दीर्घसघ गुरुलघू इति यावत्, अंत-अंते दीर्घलचोरनंतरमिति यावत् पत्रोहर- पयोधरं मध्यगुरुं जगणमिति यावत् ठाइ - स्थापयित्वा [ध]श्रा- ध्वजः लघ्वादिस्त्रिकलो गण इति यावत् स्थाप्यत इति शेषः, कहा चउदह मत्त बिराम- कथितः चतुर्दशमात्राविरामः, भारबई - मारवतौनामकं छंद -छन्दः धुत्र-ध्रुवं कह] - कथ्यताम् ॥ प्राकृतभाषायां पूर्वनिपातानियमात् कहा-शब्दस्य पूर्वनिपातकरणे न दोष इति मंतव्यम् । ६१ । (E). ____८४ । दौ| लघुयुगं दीर्घसधू मारवती ध्रुवं छंदः कथय । अंते पयोधरं स्थापयित्वा ध्वजः चतुर्दशमात्रा विरामकृताः ॥ पयोधरो जगणः, ध्वजो बघुगुरू । (G).
६५। उदाहरति। पुत्रः पवित्रः बहतरधनं भता कुटुम्बिनी
५। १ बत्व (A). १ कुटम्मिणि (C). ३ हाक (B). ५ ८३ (A).
For Private and Personal Use Only