________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
808
प्राकृतिपरस्लम।
पाहतपैङ्गलम्। दौह लहू जुत्र दौह लहू सारबई धु' छंद कहू.। अंत पोहर ठाइ धा चोदह मत्त बिरामकथा'।
उगलितं मण्डं भक्त, श्रोगरो धान्यविशेष इति केचित्, मोदिनौ[?]मस्या मनोज्ञमस्यः, नालोचवृक्षः शाकभेदः । (C).
६३ । चंपकमालामुदाहरति, श्रोगरेति। दुध्ध मजुत्ता-दुग्धसंयुक्त प्रोगर भत्ता-श्रोगरभक्तं, श्रोगरो धान्यविशेषस्तदोदनमित्यर्थः, गादक चित्ता-गोतं मोइणि मच्छा-महुरमत्यः ना[णा]लिच गच्छा - नालौचवृक्षः, नालोचो गौडदे अनेनैव नाम्ना प्रसिद्धः शाकवृक्षविशेष इत्यर्थः, रंभत्र पत्ता-रंभापत्रे कंता - कांतया दिज्जेन्जिद] - दौयते, पुणवंता- पुण्यवान् खाखादति ॥ कस्यचिद्विदूषकस्य निजप्रियवयस्यं प्रति वाक्यमिदम् । चंपकमाखा निवृत्ता। ६० । (E).
९३ । यथा । शालिभकोक्कि] रंभापत्रे गोतं दुग्धसंयुक्तः[क] । मगुरमत्यो नालिशाको दीयते कांतया खादति पुण्यवान् । नालिचशाकः शाकविशेषः । (G).
८४। दौ| लघुयगलं दौ| लघुः मारवती ध्रुवं छन्दः कथितं। अन्ते पयोधरं स्थापयित्वा ध्वजश्चतुर्दश मात्रा विरामौकताः ॥ दौघी गुरुः, पयोधरो जगणः, ध्वज आदिलघुस्त्रिकलः । (C).
।। १ दिह (C). २ धच (A), धुव (E). ३ ठाउ (A, B & C). ४ चउदह (A), चोकुह (B), चाकुह (C), चौदह (E & F). ५विराम कहा (E). ६ र (A).
For Private and Personal Use Only