________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णतम्
जहा, श्रग्गर' भत्ता रंभा पत्ता गाइक घित्ता' दुध्ध सजुत्ता' । मोइणि मच्छा लालच गच्छा दिज्जइ कंता खा पुणवंता ॥ ८३ ॥ चंपकमाला ।
१०३
८२ । अथ दशाचरचरणस्य वृत्तस्यैकोनद्विशततमं भेदं चंपकमालानामकं वृत्तं लचयति । हार - गुरुः काहल दुब्ने - काहल - दयं काहल एकलध्वात्मको गणस्तद्वयमित्यर्थ:, [ए] गुरु जुत्ता - एक गुरुयुक्तः, कुंति पुत्ताए [?] - कुंतीपुत्रः कर्णः गुरुदयात्मकोगण इति यावत् ठबीजे - स्थाप्यते । ततः हत्थ - हस्तः गुर्वतः सगण इति यावत् करौजे – क्रियते, ततच हार - एकगुरुः
-
बीजे - स्थाप्यते, तत् चंपश्रमाला छंद - चंपकमालाच्छंदः कहने - कथ्यते पिंगलेनेति शेषः ॥ ५८ । (E).
८२ । हारेति । हारः स्थास्यतां काहलयुग्मं कुंतीपुत्र एकगुरुयुक्तः । हस्तः क्रियते हारः स्याप्यते चंपकमालाच्छंद: कथ्यते ॥ हारो गुरुः, काहलो लघुः, कर्णे द्विगुरुः, हस्तः सगणः । (G).
८३ । उदाहरति । श्रोग्गलभकं रम्भापा [प] चे गोदुग्धष्टतयुक्तं । मोदिनीमस्या नाली वृचान् ददाति कांता खादति पुण्यवान् ॥
For Private and Personal Use Only
३। १ श्रीगर (E). २ दुइड (C). ३ दुग्ब (B), वित्त (C). ४ सजुत्ता (A), संजन्ता (C), खजुत्ता (E). ५ मोइल (B & C ), मोइर (F). ( नालिय (E & F'). • पुणमत्ता (A), पुणमन्ता (B), पुषममा (C) = CR (4).