________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४०२
प्राकृतपैङ्गलम् ।
हार उबौजे' काहल' दुज्जे' कुंति " पुत्ता र गुरु जुत्ता । 'इत्य" करोजे हार बीजे' चंपा माला छंद कहीजे ॥ दृ३" ।।
Acharya Shri Kailassagarsuri Gyanmandir
नायकं प्रति उक्का समागतायाः कस्याचित्मख्याः पुरा नायकाभिसारणाय कृतसङ्कल्पां पश्चानिजकुल क्रमागताचार श्रवणेनाभिसरण - मनभिलषमानां कांचिनायिकामभिसारार्थं प्रेरयंत्या इदं वाक्यम् । श्रात्मनेत्यनेन परमनैचिंत्यं, बप्पुडेत्यनेन च मायकलपणीयत्वं, विकसत्केतकीपुटे इत्यनेन चाभिसारस्थानस्यान्यजना ज्ञेयत्वं व्यज्यत - इति मन्तव्यम् । क्वचित् पिञ्ज एवि श्रविश्र बष्णुडेति पाठस्तच निभृतमयमागत इति व्याख्येयम् । संयुता [?] मिवृत्ता [?]। ५८ । (E).
८१ । यथा । त्वमपि जा[य]हि सुंदरि श्रात्मना परित्यज्य दुर्जनस्थापना: दोषारोपान् । विकसितकेतकोसंपुटे निभृतमचागमिष्यति त्वदनुकंपयो नायकः ॥ बप्पुडेति उक्तार्थे देशी । कुने इति शेष: । (C).
८२ । हारः स्थाप्यते काहलदयं कुन्तीपुत्रः एकगुरुयुक्रः । हस्तः क्रियते हारः स्थाप्यते चम्पकमालाच्छन्दः कथ्यते ॥ हारोगुरुः, काहलदथं लघुदयं, कुन्तीपुत्रः कर्षः द्विगुरुरिति यावत्, एव कुन्तीपुत्रः गुरुयुक्तः, हस्तो [िअन्य] गुरुञ्चतुष्कलः । (C).
बीने (A), तारा वीजे (B).
१ कालह (B). ३ दिने (A), ४ कुंती (A). ५ इन्छ (A). ( ब्बीए (A), dropt from
• करौने (A).
९२ । १ हार दूरी (B & C ). this up to the 4th quadrant of Śloka 93, in (F).
चम्पन (B & C ).
९ मुणो (4), करौ (B & C ).
For Private and Personal Use Only
१० ९० (A).