________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णवत्तम् ।
४०१
जहा.
तुहु जाहि सुंदरि अप्पणा परितेजि दुजण' थप्पण'। बिसंत केअइ संपुडा णिहु रहु आबिह' बप्पुडा ॥
६१ ॥ संजुता।
___८१। उदाहरति । वं याहि सुन्दरि प्रात्मना परित्यज्य दुर्जनस्थानम् । विकसन्तु केतकौसंपुटा निभृतमत्रागमिष्यति बष्णुडा ॥ श्रात्मनेत्यनेन नैश्चित्यं व्यज्यते । बप्पडा इति शब्दोऽनुकम्प्यजनवाचको देशी, केतकीविका ज्ञापितः स्वयमेवागमिव्यति नायकः, त्वं दुर्जनस्थानं त्यक्ता अभिमतस्थानं गच्छ । (C). ___१संयुक्तमुदाहरति, तु इति । हे सुन्दरि सर्वावयवरमणौये विसंत के संपुडा - विकसत्केतकोसंपुटे एड-पत्र कुंजे इति शेषः बप्पुडा - त्वदनुकंप्यो नायकः णिह-निमृतं वौँ पराज्ञातमिति यावत् यथा स्यात्तथा प्राविह-आगमिष्यति, अत इति शेषः दुब्जण थप्पणा - दुर्जनस्थापनां दुर्जनाः । श्वभूननांद्रादयस्तेषां स्थापना परपुरुषनिरीक्षणं न विधेयमित्याधनेककौलाचारोपदेशमित्यर्थः परितेजि - परित्यज्य अप्पणाश्रात्मना स्वयमेवेति यावत् तद्ध-लं जाहि- गच्छ संकेतस्थलं ॥
१ १ तुम (A), नड (F). २ माङ (A). ३ परितब्जि (A). ४ जब्बण (B). ५ थप्पिण (B). ६ चविसन्नि (C). ७ संपुला (A & C), संपुणा (B). ८ एहि (A, B & C). चाह (A), चाविच (B & C), थावद् (E). १. वणुला (A), वप्पुणा (B). ११८८ (A). १९ संयुक्ता (A), संयुता (C).
For Private and Personal Use Only