________________
a kendra
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri
प्रावतपङ्गलम् ।
जहा, भोहा कबिला' उच्चा हिअला
मझझा पिला णेत्ता' जुअला। रुक्खा बत्रणा दंता बिरला केसे जिबित्रा ताका पिअला॥१७॥ सुसमा
८७ 1 उदाहरति । भूः कपिला उच्च ललाटं मध्येपोतं नेत्रयुगलं । रुक्ष वदनं दन्ता विरलाः कथं जीवत्वस्याः प्रियः ॥ एतादृगलक्षण विधवा भवतीत्यर्थः । (C).
१७। सुषमामुदाहरति, भो इति । यस्याः भूः कबिलाकपिला ललाटःटिं] उचा- उच्च ] णेत्ता यु(जुअला - नेत्रयुगलं मझ्झा पिला - मध्यपौतं मारिनयनसदृशमित्यर्थः । बप्रणा - वदनं रुकवा -रुक्षं दंता विरलाः, ताका - तस्याः पित्रला-प्रियः क के] से-कथं जिबित्रा-जीवति॥ परमकुत्मितरूपा यस्य कांता म कथं प्राणाधारयति इति सकलावयवरमणीयकांताकस्य कस्यचित्कुकांताकं प्रति वचनमिदम् । ६४ । (E).
८७। यथा । भूकपिला उच्चललाटा मध्येपोतनेत्रयुगलं । रुवं वदनं दंताः विरलाः कथं जीवति तस्याः प्रियः ॥ (G).
१०। १ भोचा (B & C). २ कपिला (A). ३ निचला (A), णिचाला (B), लिलारा (E), पिदला (F). ४ मझझे (A), मउझे (B & C). ५ णषण (A). ६ बदणा (F). . बिच्चला (A), बिरणा (B). ८ कैसे (B, C, E & F).
जिविला (A). १.८५ (A), १४ (E). ११ सुखमा (A).
For Private and Personal Use Only