________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३६०
प्राकृतपैलम् ।
कुंतीपुत्ता' जुत्र लहिअं तौर' बिप्पो धु' कहि । अंते हारो जह" जणि तं पाइत्ता फणि भणि* ॥ ८० ॥
Acharya Shri Kailassagarsuri Gyanmandir
७८ । उदाहरति । हरिणमदृशनयना कमलसदृशवदना । युवजनचित्तहरिणौ प्रियसखि दृष्टा तरुणौ ॥ युवती उच्चस्तनौत्यर्थः । (C).
७८ । सारंगिकामुदाहरति । हरिणमदृशनयना कमलसदृशवदना । युवजनचित्तहरणी तरुणी हे प्रियसखि दृष्टा || कस्याश्चित्मख्याः कांचिनिजवयस्यां प्रति वचनमिदम् | सारंगिका निवृत्ता । ४६ । (E).
७८ । यथा । हरिणसदृशनयना कमलसदृशवदना । युवजनचित्ताहरिणी प्रियसखि दृष्टा तरुणौ ॥ (G).
८० । कुन्तीपुत्रः कर्णः गुरुयुगलं, तद्युगलेन गुरुचतुष्कं ततचतुर्लघुस्ततो गुरुर्यत्र तत् पावित्रच्छन्दः ॥ (0).
८० । अथ नवाचरचरणस्य वृत्तस्यैकचत्वारिंशोत्तरद्विशततमं भेदं पविचानामकं वृत्तं लचयति, कुंतीपुत्तेति । जह – यत्र प्रथमं कुंतीपुत्ता जुन लहि- कुंतीपुत्र युगलधं प्राप्तमिति यावत् कुन्तीपुत्रस्य कर्णस्य गुरुद्वयात्मक गणस्येति यावत् युगं गुरुचतुष्टयमित्यर्थः, तौए - तृतीये स्थाने कर्णद्वयानंतर मित्यर्थ: बिप्पो - विप्रश्चतुर्लघ्वात्मको गण: ध्रुवं निश्चितं कहिश्रं - कथितः । श्रते विप्रांते
८० । १. कुन्तीपुत्रा (B). २ नौचो ( A & F' ). २ धुव (E & F' ). 8 ज (B & C ), जहि (F'). ५ रूचज कहिल्यं ( B & C ).
For Private and Personal Use Only