________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णवत्तम् ।
३६१
जहा, फला णोबा भम भमरा दिदा मेहा जल समला। रणचे बिज्जू पित्र सहिआ आबे कंता कहु कहिा ॥
८१॥ पाइत्ता।
हारः एकरात्मको गण: जणिनं-जनितः स्थापित इनि यावत्, तं-तां फणि भणिनं- फणिभणितां पादत्ता -पविचा विद्यौति शेषः ॥ गुरुचतुष्टयोत्तरचतुलघुकानंतरस्थापितैकगुरुरचितचरण पवित्रेति तु निष्कृष्टार्थः । ४७ । (E).. - ८० । कुंतीति । कुंतीपुचयुगलहिता बतौयो विप्रो ध्रुवं कथितः। अंते हारो यत्र जनितः मा पवित्रा फणिभणिता ॥ गुरुलघुचतुष्टयं गुरुश्चेत्यर्थः । (G).
८१ । उदाहरति । फुल्ला नौपा भ्रमभ्रमरा दृश्यन्ते मेघाः नमभ्यामलाः । नृत्यति विद्युत् प्रियमखि श्रायास्यति कान्तः कदा ॥ (C).
८। पाइत्ता पवित्रा]मुदाहरति, फुल्लेति । भम भमरा - भमड्डमराः भ्रमंतःभ्रमरा येषु तादृशा इत्यर्थः पौवा - नौपाः कदंबा इति यावत् फुल्लाः पुष्पिताः, जल ममला - जलश्यामलाः मेहामेघाः दिहा- [दृष्टाः]। बिजू - विद्युत् पञ्चे - नृत्यति, अतः हे
· । १ णौपा (E). २ दिवा (B & C). ६ समरा (A & B). ४ विना (B), बिन (C). ५ प्पिच (C). द सहि (B & C). . सहिचा (F). ८ पादचा (C).
For Private and Personal Use Only