________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णरत्तम्।
जहा, हरिण सरिस्मा' णश्रणा कमल सरिस्सा बनणा। जुअजण चित्ता हरिणी पित्र सहि दिट्ठा तरुणौ ॥
७६ ॥ सारंगिका।
शरमुनिमात्रालाधिता, पराः पंच, मुनयः सप्त, तथाच प्रतिचरणं बादशमात्रायुतत्यर्थः, मा सरगिका - सारंगिका कहिकथिता ॥ वचनलिङ्गन्यत्यासस्तु प्राकृते न दोषायेति पूर्वमेवोकम् । कियतीनां मात्राणं गणनं विधेयमित्यत्र हेतुगर्भ [मार मुणैति वृत्तविशेषणम् ! केचित्तु दिप्रबर कलो-द्विजवरकणे सत्रणंमगण: एवंप्रकारेण यति शेषः मना गणणं-माधागणवं कियतइति शेषः, कियंत्यो माचा गणनौया दृत्य पेचायामाह, मरेति, भर मुणि मत्ता-गरमुनिमाचाः, शराः पंच मुनयः सप्त मिलित्वा द्वादशेत्यर्थः लडि- सभ्यते यत्र, मा महि-हे मखि भारंगिका कहि-कश्यतामिति योजनिकामाः । अत्र वर्णवृत्ते भाषाकथनं पादपूरणार्थमेव । दिजवर कर्णमगणरचितचरणा सारंगिकेति निष्कृष्टोऽर्थः । ४५ । (E).
७८ । दिप इति । द्विजवरः कर्णः सगण: पदे पदे माचागमना । शरमुनिमात्रामहिता सखि सारंगिका कथिता ॥ शराः पंच, मुनयः सप्त । (G).
.विलासा (A).
३ जवषण (C).
४ हरणौ
०९ १ सहस्स (E). (A & E). ५ दिडा (B).
For Private and Personal Use Only