________________
Shri Mahavir Jain Aradhana Kendra
३८८
प्राकृतपैङ्गलम् ।
दिनबर कस्मो सचणं पत्र पत्र' मत्ता गणणं । सर मुखि मत्ता लश्रिं सहि सरगिक्का कहि ॥ ७८ ॥
www.kobatirth.org
कंठिश्रा - मुण्डमालेव गलकंठिका कंठभूषेति यावत् यस्यास्तादृशीत्यर्थः संठिश्रा पात्ररात्रा भु[ श्रा] - संस्थितनागराजभुजा । प्राकृते पूर्वनिपातानियमादये वर्त्तमानस्यापि संठिया - शब्दस्य पूर्वनिपातः । बच्घकाला किवा बामणा - व्याघ्रचर्मकृतवसना सिंहासणा – सिंहारूढ़ा चंडिश्रा – चंडिका पाउ - पातु ॥ महामर्निवृत्ता । ४४ । (E).
-
७७ । यथा। मुंडमाला गले कंठिका नागराजभुजयोः संस्थिता । व्यतितवसना चंडिका पातु सिंहासना ||(G).
७८ । द्विजवरकर्णः सगणः पादे नवमात्रागानं । शरमुनिमात्रालब्धा प्रिय सखे सारङ्गिका कथिता ॥ द्विजवरश्चतुर्लघुः, क द्विगुरुः, मात्रा वर्ण:, तेन नव वर्णा लभ्यन्ते । शराः पञ्च, मुनयः सप्त, मिलिला द्वादश मात्रा लब्धा: । (C).
OF
Acharya Shri Kailassagarsuri Gyanmandir
७८ । अथ नवाचरचरणस्य वृत्तस्य चतुखत्वारिंशा[श्रष्टा]धिकद्विशततमं [ २०८] भेदं सारंगिकानामकं वृत्तं लचयति, दिनबरेति । सहि - हे सखि पत्र पत्र - पदे पदे दिनबर की मश्रणं द्विजवर कर्णसगणेोः, द्विजवरश्चतुर्लघ्वात्मको गणः, कर्णौगुरुदयात्मको गणः सगणोऽतगुरुगणास्तैरित्यर्थः, मत्ता गणणं - मात्रा [] नं यत्र क्रियत इति शेषः, सर मुणि मत्ता लहि
१. पच णव (C). २ सारंगी ( 4 ), सरंगिक्का (E).
-
For Private and Personal Use Only