________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राक्षतपणम्।
चारि हार किज्जही तिमि गंध दिज्जही।
सत्त अक्खरा ठिा सा समाणिश्रा पित्रा॥५८॥ जहा, कुंजरा चलंता पब्बा पलंतत्रा। कुम्म पिट्टि' कंपए" धूलि स्वर संपरा ॥५६॥
समाणित्रा।
---
५६-५७ । अथ षडक्षरचरणवृत्तस्य चतुःषष्टितममंतिम भेदं दमनकनामकं वृत्तं लक्षयति। दिश्वर - द्विजवरं चतुर्लध्वात्मकं गणमिति यावत् कित्र-कृत्वा, सू[स]पित्र- सुप्रियं लघुइयात्मकं गणमिति थावत् भणहि- कथय । दमण गुणि - दमनक गुणय मानौहौति यावत् इति फणिबद् - फणिपतिः भणिभणति ॥ नागण]इययुकं दमनकनामकं वृत्तमिति फलितार्थः । २४ । दमनकमुदाहरति, कमलेति। कमल एणि - कमलनयना अमित्र बणि - अमृतवचना। तरुणि-तरुणी घरणि-ग्रहिणौ भार्यति यावत् सूमि]पुणि - सुपुण्येन मिक्षर - मिलति ॥ मिल ज पुणौति कचित्पाठस्तत्र मिसति यदि पुनरित्यनंतरं तदा तां विहाय कुत्रापि न गमिष्यामौत्यध्याहत्य व्याख्येयम्। दमनको निवृत्तः । २५॥ इति षडक्षरं वृत्तम् । (E).
५६-५७ । दिन इति। दिजवरं कृत्वा भण सप्रियं । दमनकं
१८-५९। १ किज्निहि (E), किब्जिही (F). १ निणि (A). १ दिबिहि (E). ४ पिड (B), पोठि (C). ५ कम्पिए (C). र झम्पिए (C). Last quadrant dropt in (B). • समानिका (A & B).
For Private and Personal Use Only