________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णवृत्तम् ।
दिनबर' किन भणहि सुपिच।
दमण गुणि फणिबइ भणि ॥ ५६ ॥ जहा, कमल णअणि अमित्र बअणि ।
तरुणि घरणि मिलइ सुपुणि ॥५७॥ दमणक।
योजनीयं, मा कंत- कांता सुंदरौति यावत् मालइ - मालती ॥ तन्मालतीनामक वृत्तमित्यर्थः। कैश्चित्तु कंत इति कांतासंबोधनपरतया व्याख्यायते। मालतीमुदाहरति, करेति। सहि - हे मखि बहू गुणवंत - बहुगुणवंतः प्रासादावादकत्वाद्यनेकगुणयुक्ता इत्यर्थः करा-किरणाः पमरंत- प्रसरंति, कुंद-कुंदाः पफुल्लित्रप्रफुल्लिताः यतः, अतः चंद-चन्द्रः उगो- उदित इति ज्ञायतइति शेषः ॥ मालती निवृत्ता । २३ । (E).
५४-५५ । धमिति । ध्वजः शरदयं मणिगुणस्तृतीयः । दत्त्वा सघुमंते मा मालती कांता ॥ ध्वजो लघ्वादिस्त्रिकलः, मणिगुणो दौर्घः, गरो लघुः। लघुगुरू लघुइयं दौ| लघुरिति । यथा । कराः प्रसरंति बहुगुणवंतः। प्रफुल्लिताः कुंदाः उदितः मखि चंद्रः॥
(G).
____५६-५७ । द्विजवरं दत्त्वा भण सप्रियम् । दमनकं गणय फणिपतिर्भणति ॥ दिजवरचतुलघुः । उदाहरति। कमलनयना अम्टतवदना । तरुणौ ग्टहिणौ मिलति सुपुण्येन ॥ (C).
१-५०) दिजवर (F). २ भणइ (A & C), भणसि (B). ६ स्वपिञ्च (E). ४ गुण (A & C), गणु (B). ५ भणु (B). ६ वदणि (C). . धरिणि (A, B& C). ८ ज पुणि (A), ज पुणि (B), सूपुणि (E).
For Private and Personal Use Only