________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रावतपैङ्गलम्।
धनं सर बौत्र मणौगुण तोत्र।
हई लहु अंत स मालइ कंत ॥ ५४॥ जहा, करा पसरंत बहू गुणवंत।
पफुल्लिज कुंद उगो सहि चंद॥५५॥ मालती।
५२-५३ । खड़ेति। षड्वर्णबद्धवा भुजंगप्रयाता । प्राप्ता पादचतुष्टयं कथ्यतां शंखनारौ ॥ यगणद्वयं कार्यमित्यर्थः । यथा । गुणा यस्य शुद्धा वधः रूपमुग्धा । घरे [ग्टहे] वित्तं जाग्रत् मही तस्य वर्गः ॥ (G). . ५४-५५ । ध्वजः गरौ द्वौ मणिगुणस्तृतीये। स्थितो लघुरन्ते । मा मालती कान्ता ॥ ध्वज प्रादिलघुस्त्रिकलः, गरो लघुर्मणिगुणो हारः, तेनान्ते गुरुमधुर्लभ्यते । कान्ता कमनीया, मालती छन्दोनाम । उदाहरति । कराः प्रमरन्ति बहुगुणवन्तः । प्रफुल्लितं कुन्दं उद्यतः सखि चन्द्रः ॥ (C).
५४-५५ । अथ षडक्षरचरणवृत्तस्य षट्चत्वारिंशत्तमं भेदं मालतीमामकं वृत्तं लक्षयति, धत्रमिति । चत्र षडक्षरचरणे वृत्ते प्रथमं ध- ध्वजः लध्वादिस्त्रिकलो गण इत्यर्थः द्वितीयस्थाने च सर बौत्र- शरदयं लघुद्दयमित्यर्थः तौत्र- हतीये स्थाने इति शेषः खड अंत - लघ्वंतः लघुरते यस्य तादृश इत्यर्थः मणौगुण - मणौगुण: हारो गुरुरित्यर्थः दई -दौयते, इदं च यथायथं
५४-५। १ मणौगुण बंत (E). २ रई (A, B & C). ९ गुणमन (A & C). ४ कण्ड (B). ५ उगू (A & C), उगो (B).
For Private and Personal Use Only