________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वहतम्।
५२-५३ । षड्वर्णबद्धं भुजङ्गपादार्द्धम। प्राप्ताशवारः पादाः कथ्यते. शङ्खनारी ॥ भुजङ्गो भुजङ्गप्रयातं। तथाचे भुजङ्गप्रयातपादार्द्ध षड्वर्णं शङ्खनारौ कथ्यते, तादृशा एवं यत्र पादायवारइत्यर्थः। भुजङ्गप्रयातं यगणचतुष्टयेन भवति, तदर्दू यगणदयमिति बोध्यम्। उदाहरति । गुणा यस्य शुद्धा बधूः रूपमुग्धा । ग्टहं वित्तजाग्रत् महौ तस्य स्वर्गः ॥ रूपमुग्धा अतिशयरूपवती, जापदित्यनेन कदाचिन्यूनता नास्तीत्यर्थः । घरा बित्त जग्गा इति पाठे ग्टहा जाग्रद्वित्ता इत्यर्थः । (C).
५२-५३ । अथ षडक्षरचरणस्य वृत्तस्य दशमं भेदं शंखनारी• नामकं वृत्तं लक्षयति, खडेति। खडा बम बद्धो-षड्वर्णबद्धा. भुजंगा पत्रद्धो-भुजंगप्रयाताई। पत्रा- प्राप्ता, आदिलघुयगणइयनिर्मितैकैकचरणेत्यर्थः, पात्र चारो- पादचतुष्टया शंखनारी कही-कथिता ॥ अत्र पात्र चारौति पदं पद्यपूरणार्थमथवाये षोड़शचरणस्थापि भुजंगप्रयातस्य वक्ष्यमाणत्वात्तदष्टिचरणनिषेधार्थमिति द्रष्टव्यम् । प्रादिलघुयगणदयचरणा शंखनारोति तु समुदाथार्थः ।२०। खनारौमुदाहरति, गुणेति। जस्म - यस्य गुणाः [शुद्धाः] दोषासंबखिताः बह -- वधूः रूपमुद्धा-रूपमुग्धा अतिसंदरौति यावत्। घरे-रहे बित्त - वित्तं धनमिति यावत् जग्गाजाग्रत् सदा परिपूर्णमिति यावत्, तासु-तस्य मी पृथ्वी सग्गा - स्वर्गः ॥ यस्यैतत्मवै स भूमावपि स्वर्गसुखमनुभवतौत्यर्थः। घरा बित्त जग्गेति क्वचित्पाठः, तच ग्रहा जाग्रद्वित्ता इति प्राकृते पूर्वनिपातानियमाझ्याख्येयम्। शंखनारौ निहत्ता । २१ । (E).
For Private and Personal Use Only