________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वसरतम्।
जानौषि फणिपतिर्भणति ॥ दिवि चतुर्लघुः, सुप्रियो दिलघुः, षड्लघवः । थथा। कमलनयना अमृतवचना। तरुणी रहिणणे मिलति सुपुण्येन ॥ (G).
५८-५८ । अथ सप्ताक्षरा। प्रादौ गुरुस्ततो लघुरेवं क्रमेण चत्वारो गुरवस्त्रयो लघवः पादे तिष्ठन्ति। * * * हारो गुरुर्गन्धो लघुः । उदाहरति। कुञ्जराश्चलन्ति पर्वताः पतन्ति । कूर्मपृष्ठं कम्पते धूलिभिः सूर्य आच्छाद्यते ॥ (C).
५८-५८ । अथ सप्ताचरचरणवृत्तस्याष्टाविंशत्यधिकशतं भेदाः भवंति, तत्र त्रिचत्वारिंशत्तमं भेदं समानिकानामक वृत्तं लक्षयति, चारोति। यत्र सप्ताचरहत्ते हार चारि-हारचतुष्टयं गुरुचतुएयमिति यावत् किनिहौ] - क्रियते तिलि - चयः गंधगंधा लघव इति यावत् दिबिहिहौ] -दौयंते। अंतरा अंतरेऐति शेषः । एवं विधिना मत्त अकबरा - सप्ताक्षराणि ठिास्थितानि, मा समाणिमा - समानिका पित्रा - प्रिया पिंगलस्थेति शेषः ॥ प्रथमं गुरुस्ततो लघुः पुनर्गुरुः पुनर्लघुरेवं क्रमेण यत्र प्रतिचरणं सताक्षराणि स्थाप्यते मा समानिकेति समुदायार्थः । केचित्त पित्रा इति पदं प्रियासंबोधनपरतया वदंति ।२६ । समानिकामुदाहरति, कुंजरा इति । पबत्रा - पर्वतान् पलंता -प्रेरयंतः कुंजरा-हस्तिनिः] चलंतत्रा- चलंति। कुम्म पिटिकूर्मपृष्ठं कंपए - कंपते धूलि- धूल्या सूर-सूर्यः झंपएप्रासाद्यते ॥ श्रीरामचंद्रे प्रचलति मतौति शेषः। ममानिका नियुत्ता ।२०। (E).
For Private and Personal Use Only