________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६६
प्राकृतपैङ्गलम् ।
चतुर्लघुः, कर्णे दिगुरुः । उदाहरति । नयनानन्दस्त्रिभुवनकन्दः । भ्रमरमवर्ण:- म जयति कृष्णः ॥ कन्दो मूलं, बंदों इति. पाठे वन्धइत्यर्थः । (C). ___४७-४८ । अथ षडक्षरचरणस्य वृत्तस्य षोडशतमं भेदं चतुरंभानामकं वृत्तं लक्षयति, ठविति। दिनबर कलो-द्विजवरकणे द्विजवरश्चतुर्लष्चात्मको गणः, कर्णः गुरुवयात्मको गणस्तावित्यर्थः - यत्र प्रतिचरणं पतत इति शेषः, फुल रस बलो- स्फुटरसवर्णों प्रकटषड़चरामिति थावत् फणिबद् भासा- फणिपतिभाषितां तां चउरमा-चतरंमां उ- स्थापय ॥ चतुरंमानामकमेतद्वृत्तं विद्धौत्यर्थः । १५ । चतुरंमामुदाहरति, गबरित्र इति। अभिणड संता-अभिनयश्रांतः, अभिनयस्तांडवचेष्टाविशेषः, गबरित्र कंतागौरीकांतः। जदू - [यदा परमला - प्रसन्नः, तदेति शेषः महि -मह्यं धमा- धनं दिन- ददातु ॥ अथवा अभिणउ - अभिनये संता - मन् वर्तमान इत्यर्थः जदू परममा – यस्य प्रसन्नः, स इति शेषः दिन महि धमा- द्यावापृथिव्योः धन्यः यतस्ताडवामंदितः शिवोऽदेयमपि ददातौति लोकप्रसिद्धिीरिति भावइति वा व्याख्येयम् । १६ । द्वितीयम् उदाहरणं । श्लोकस्तु निमदेनैव व्याख्यातः । चतुरंमा निवृत्ता ।१७। (E).
४७-४८ । ठ इति। स्थापय चतुरंसं फणिपतिभाषितम् । दिजवरः कर्णः स्फुटरसवर्णः ॥ चतुर्लघुईिगुरुश्च । यथा । गौर्याः कांतोऽभिनयश्रांतः । यदि प्रमन्त्रः देहि मह्यं धनम् ॥ यथा वा। भुवनानंदस्त्रिभुवनकंदः । भ्रमरसवर्णा जयति म कृष्णः ॥ (G).
For Private and Personal Use Only