________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णवत्तम् ।।
३६५
उउ चउरंसा फणिबइ भासा । दिअबर कसो फुल' रस बमो॥४७॥ जहा, गबरिअर कंता अभिणउ संता।
जइ परसणा दिन महि धरणा ॥४८॥ जहा बा, (E & F), भुवण अणंदो तिहुअण' कंदो ।
भमर सबलो स जबई कणो ॥ ४६॥ चउरंसा।
कथनं बोध्यमिति संप्रदायः । १३ । बिजोहामुदाहरति, कंसेति । कंससंहरणः पक्षिसंचरण: गरुडगामौत्यर्थः । देबई डिभत्रादेवकौडिंभकः मे- मह्यं हिम्मत्रा-निर्भयं देउ- ददातु । बिनोहा निवृत्ता। (E).
४५-४६ । अक्वेति । अक्षराणि यत्र षट् पादपादस्थितानि । मात्राः पंच द्विगुणाः द्वौ योद्धगणौ, रगणौ इत्यर्थः, गणमान्नैव बिनोहेति छंदोनाम ज्ञेयमिति संप्रदायः ॥ [यथा] कंसहंसारगण: [?] । देवकौडिंभको ददातु मे निर्भयम् ॥ (G).
४७, ४६ । स्थापयत चतुरंगां फणिपतिर्भाम[षते । दिजवरकौँ स्फुटं रमवणे ॥ फणिपतिर्भास[ष] ते चतुरंशाच्छन्दः स्थापय यत्र स्फुटं यथा स्यात्तथा [स] विजवरकर्णः षड्वर्णे भवति। दिजवर
.४७-४९। ४८ लोक is not given in MSS. (B & C). १ उदघवसा (A). २ फुड (B). ३ गउरिच (A). ४ परममा (A). ५ एचण सुणंदो (A), एचण धणंदो (B & C). ६ निजवण (E & F). . वंदो (B). ८ जबर से (E), जञ्चद् स (F). चवंसा (A).
For Private and Personal Use Only