________________
Shri Mahavir Jain Aradhana Kendra
३६४
www.kobatirth.org
प्राकृतम् ।
भवतीत्युक्तं भवति, मात्राकथनं तु पादपूरणार्थमेव । तिलमुदाहरति, पित्र इति । पित्र भक्त्ति – प्रियभक्ता पतिव्रतेति यावत् पिश्रा – प्रिया गृहिणीत्यर्थः गुणवंत - गुणवान् सूत्रा - सुतः । धणमंत - धनवत् घरा - गृहम् एतत्सर्वमिति शेषः बहुसुक्करा - बहुसुखकरम् ॥ तिल्लच्छन्दो निवृत्तम् । (E).
Acharya Shri Kailassagarsuri Gyanmandir
४३-४४ । अथ षडक्षरम् । गायची । पिश्चेति । प्रियं तिलं ध्रुवं सगणेन युतं । षड्वर्णपदं कलाष्टगतम् ॥ षडुक्क्या मगणदयं कार्यम् इति वच्यते । यथा । प्रियभक्ता प्रिया गुणवंतः सुताः । धनवंतो गृहाः बहुसौख्यकराः ॥ (G).
४५-४६ | अक्षराणि यत्र [ षट्] पदे पदे स्थितानि । मात्रा: पञ्च द्विगुणिता इत्युक्तं पञ्च मात्रा: कौदृश्य इत्याकांचायां द्वियोधेति नाम निर्व्वर्त्तयति । तथाहि द्वौ योधौ यत्र दूत्यर्थान्मध्यलघुपञ्चकलो लभ्यते योधशब्दस्य तद्वाचकत्वात् ॥ उदाहरति । कंससंहारणः पचिसंचारणः । देवकौडिम्भको ददातु मे निर्भयम् ॥ (C). ४५-४६ । अथ षडक्षरचरणवृत्तस्यैकोनविंशति[त]मं भेदं बिनो - हानामकं वृत्तं लचयति, श्रकखरेति । जं
-
यत्र पात्र पात्रं - पादे
ठिश्रा - स्थितानि । पंचा
मात्राः यच पादे पादे लिंगादिव्यत्यासे दोषा
पादे छत्रा - षट् कखरा - दुणा-पंच द्विगुणिता दशेत्यर्थः मत्त स्थिता इति पूर्वेणान्वयः, श्रवह भाषायां भावात् । अथ गणनियममाह, बिलौति । बिलि – द्वौ जोहा गणा – योद्धुगणौ मध्यस्लघुरगणावित्यर्थः पादे पादे स्थिताविति पूर्वेणान्वयः, तत् बिज्जोहाख्यं वृत्तमि[ति] गणनान्चैव छन्दोनाम
-
--
For Private and Personal Use Only