________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णशत्तम्।
३६३ अक्खराज छत्रा' पात्र पानं ठिा।
मत्त पंचा दणा बिमि जोहा गणा ॥ ४५ ॥ जहा, कंस संहारणा' पक्खि संचारणा ।
देबई डिंबा देउ मे णिम्भा ॥४६॥ बिजोहा।
स्त्रयो भवंति। हारषद्बंधः शेषराजच्छन्दः ॥ कणे द्विगुरुः। यथा। युध्यंतौ युध्यमाना] उद्दामे कालिका संग्रामे। नृत्यंतौ अस्माकं दुरितसंहारा ॥ (G). ___४३-४४ । प्रिये डिना ध्रुवं सगणेन युता। षड्वर्णपदा कलाः अष्ट स्थिताः ॥ ध्रुवं निश्चितं । षड्वर्णपदकथनात् मगणदयमर्थात् प्राप्यते । उदाहरति। प्रियभका प्रिया गुणवन्तः सुताः। धनवन्तो ग्रहाः बहुसुखकराः ॥ (c).
४३-४४ । अथ षडक्षरचरणस्य वृत्तस्याष्टाविंशतितमं भेदं तिलनामकं वृत्तं लक्षयति, पित्र इति । यस्य पश्रो-पदै छत्र बल -- षड्वर्णाः कल अट्ठ- कलाः अष्टौ धो-धृताः, मगणेण --गुर्वन्तगणेन जुनं-युतं, तत् हे प्रिय ध्रुवं विनिचितं तिलतिलं तिल्लनामकं वृत्तमित्यर्थः ॥ छत्र बअत्यनेन मगणदयं युक्त
४५-४६। १ ले कथा (A & B), मेचचा (C). . पाच पाच ठिया (A), पाच पाहिपा (B), सो विजोहा पण (C). ३ पंचा दुणा (A), पंच दुचा (F). ४ विणि (A & F). ५ संधारणा (A), संहारिणा (C). संचारमा (A), संचारिणा (B). . देवद (A). ८ मे लरिया (A), वे पिम्भया (B), मे पिभचा (C). ( विलोहा (A).
For Private and Personal Use Only